SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६. पु. २४.७४ २१.७ पु. ७५.५७६ मन ६४५ विचित्राश्विासवृत्तयः । ६४६ विद्याधर्मावगाहस्य जायतेऽवहितात्मनाम् । ६४७ तत्सोहाद यवापरसु सुहृद्भिरनुभूयते । ६४६ लोको कुहधितोऽयम् । ६४९ चित्राहि मनसो गतिः । ६५० गुणेष्वत्र मनः कृत्यमिन्द्रमालेन को गुरणः? ६५१ सर्वासामेव शुद्धीनां मनःशुद्धिः प्रास्यते । ६५२ मनःशुद्धिरेमात्र सर्वाभीष्टप्रया सताम् । .६५३. कामक्रोधाभिमृतस्य मोहेनाकम्यते मनः । ४४.६५ प. पु. २८.१६५ प. पु. ३१.२३३ *, १८.१६२ मध्यस्थ ६५४ मध्यस्थः कोन सीवति ? ६५५ मध्यस्थः कस्य म प्रियः ? म. पु. ५१.६२ ६५६ लोरप्रसापाना माझ्यस्थ्यमपि तापकम् । म. पु. २७.१०० महापुरुष ६५७ मोसोभात कि क्षुभ्यति महार्णवः । पा. पु. १०.६० ६५८ न को वेत्ति महा चरितं भुवि ? प. पू. २.११३ ६५६ दुमः खिचमानोऽपि महामो याति विक्रियाम् । प. पृ. १७.१२३ ६६. महान् हि महतः सखा । पा. पु. ७,२७१ ६६१ बर्खयन्ति महात्मानः पारसनानपि द्विषः । म. पु. ६३.१३३ ७४
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy