________________
६. पु.
२४.७४
२१.७ पु. ७५.५७६
मन ६४५ विचित्राश्विासवृत्तयः । ६४६ विद्याधर्मावगाहस्य जायतेऽवहितात्मनाम् । ६४७ तत्सोहाद यवापरसु सुहृद्भिरनुभूयते । ६४६ लोको कुहधितोऽयम् । ६४९ चित्राहि मनसो गतिः । ६५० गुणेष्वत्र मनः कृत्यमिन्द्रमालेन को गुरणः? ६५१ सर्वासामेव शुद्धीनां मनःशुद्धिः प्रास्यते । ६५२ मनःशुद्धिरेमात्र सर्वाभीष्टप्रया सताम् । .६५३. कामक्रोधाभिमृतस्य मोहेनाकम्यते मनः ।
४४.६५ प. पु. २८.१६५ प. पु. ३१.२३३
*, १८.१६२
मध्यस्थ ६५४ मध्यस्थः कोन सीवति ?
६५५ मध्यस्थः कस्य म प्रियः ?
म. पु. ५१.६२ ६५६ लोरप्रसापाना माझ्यस्थ्यमपि तापकम् । म. पु. २७.१००
महापुरुष ६५७ मोसोभात कि क्षुभ्यति महार्णवः । पा. पु. १०.६० ६५८ न को वेत्ति महा चरितं भुवि ?
प. पू. २.११३ ६५६ दुमः खिचमानोऽपि महामो याति विक्रियाम् । प. पृ. १७.१२३ ६६. महान् हि महतः सखा ।
पा. पु. ७,२७१ ६६१ बर्खयन्ति महात्मानः पारसनानपि द्विषः । म. पु. ६३.१३३
७४