Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 80
________________ ..........skWYNAME ११.३० - ५.७३ ५६१ पुण्याजयो भवेत् ।। ___ पा. पु. ३.१६८ ५९२ गरोयः सुकृतं यस्य कि तस्य स्थाधुरासरम् । ५६३ पुण्यात् कि दुर्लभं भुवि ? ५६४ प्रक्षीणपुग्याना विनश्यति विधारणम् । ६५.१६४ ५६५ एकमेव हि कर्तव्यं सुकृतं सुखकारणम् । ३६.१४३ ५६६ रत्नाकरेऽपि सबस्न नाप्नोत्यकृतपुण्मकः । ७६.२१६ ५६७ गते पुण्ये कस्य कि कोऽत्र नाहरत् । ५६८ अशुभात् कि न जायते। ब. न. २.२१ ५६९ विचित्रो बुरितोपमः। ६०. अत्रामुत्र व पापस्य परिपाको दुरुत्तरः । म. पु. ४६.२८३ ६.१ कारणं पापिनः कुतः ? ह. पु. ६१.७५ ६०२ प्रकार्य न पापिनाम् । म. पु. ७५.५३७ ६०३ पापिनो हि स्वयापेन प्राप्नुवन्ति पराभवम् । म.पु. ७२.१२६ ६०४ विचार विकलाः पापाः कोपिताः किं न कुर्वते । म. पु. ७०.३६८ ६०५ पापारिक न जायते ? पा. पु. ३.२४६ ६०६ पापात कि जायले शुभम् ? पा. पु. ४,२२७ ६०७ पातकात पतनं ध्रुषम् । १७.१५१ ६०८ स्वरूपमायजितं पापं बलस्पुपचयं परम् । ६.६ कुपुष्यभाजा तु विरं सुगमता विनाशकाले परता भजन्ते । कुकृतं प्रथमं सुवीधरोषः परपीड़ाभिरलिविश्व सक्षम् । प. पु. १२३.१७७ प. पु. २६.१२६

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129