Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
..........skWYNAME
११.३०
-
५.७३
५६१ पुण्याजयो भवेत् ।।
___ पा. पु. ३.१६८ ५९२ गरोयः सुकृतं यस्य कि तस्य स्थाधुरासरम् । ५६३ पुण्यात् कि दुर्लभं भुवि ? ५६४ प्रक्षीणपुग्याना विनश्यति विधारणम् ।
६५.१६४ ५६५ एकमेव हि कर्तव्यं सुकृतं सुखकारणम् ।
३६.१४३ ५६६ रत्नाकरेऽपि सबस्न नाप्नोत्यकृतपुण्मकः ।
७६.२१६ ५६७ गते पुण्ये कस्य कि कोऽत्र नाहरत् । ५६८ अशुभात् कि न जायते।
ब. न. २.२१ ५६९ विचित्रो बुरितोपमः। ६०. अत्रामुत्र व पापस्य परिपाको दुरुत्तरः । म. पु. ४६.२८३ ६.१ कारणं पापिनः कुतः ?
ह. पु. ६१.७५ ६०२ प्रकार्य न पापिनाम् ।
म. पु. ७५.५३७ ६०३ पापिनो हि स्वयापेन प्राप्नुवन्ति पराभवम् । म.पु. ७२.१२६ ६०४ विचार विकलाः पापाः कोपिताः किं न कुर्वते । म. पु. ७०.३६८ ६०५ पापारिक न जायते ?
पा. पु. ३.२४६ ६०६ पापात कि जायले शुभम् ?
पा. पु. ४,२२७ ६०७ पातकात पतनं ध्रुषम् ।
१७.१५१ ६०८ स्वरूपमायजितं पापं बलस्पुपचयं परम् । ६.६ कुपुष्यभाजा तु विरं सुगमता विनाशकाले परता
भजन्ते । कुकृतं प्रथमं सुवीधरोषः परपीड़ाभिरलिविश्व सक्षम् ।
प. पु. १२३.१७७
प. पु. २६.१२६

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129