SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ..........skWYNAME ११.३० - ५.७३ ५६१ पुण्याजयो भवेत् ।। ___ पा. पु. ३.१६८ ५९२ गरोयः सुकृतं यस्य कि तस्य स्थाधुरासरम् । ५६३ पुण्यात् कि दुर्लभं भुवि ? ५६४ प्रक्षीणपुग्याना विनश्यति विधारणम् । ६५.१६४ ५६५ एकमेव हि कर्तव्यं सुकृतं सुखकारणम् । ३६.१४३ ५६६ रत्नाकरेऽपि सबस्न नाप्नोत्यकृतपुण्मकः । ७६.२१६ ५६७ गते पुण्ये कस्य कि कोऽत्र नाहरत् । ५६८ अशुभात् कि न जायते। ब. न. २.२१ ५६९ विचित्रो बुरितोपमः। ६०. अत्रामुत्र व पापस्य परिपाको दुरुत्तरः । म. पु. ४६.२८३ ६.१ कारणं पापिनः कुतः ? ह. पु. ६१.७५ ६०२ प्रकार्य न पापिनाम् । म. पु. ७५.५३७ ६०३ पापिनो हि स्वयापेन प्राप्नुवन्ति पराभवम् । म.पु. ७२.१२६ ६०४ विचार विकलाः पापाः कोपिताः किं न कुर्वते । म. पु. ७०.३६८ ६०५ पापारिक न जायते ? पा. पु. ३.२४६ ६०६ पापात कि जायले शुभम् ? पा. पु. ४,२२७ ६०७ पातकात पतनं ध्रुषम् । १७.१५१ ६०८ स्वरूपमायजितं पापं बलस्पुपचयं परम् । ६.६ कुपुष्यभाजा तु विरं सुगमता विनाशकाले परता भजन्ते । कुकृतं प्रथमं सुवीधरोषः परपीड़ाभिरलिविश्व सक्षम् । प. पु. १२३.१७७ प. पु. २६.१२६
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy