Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 70
________________ : ४६५ विषया विषवारुणाः । ४६६ नीयन्ते विषयः प्रायः सत्त्ववन्तोऽपि वश्यताम् । ४६७ रिपत्र उग्रतारा विषयाः । ४६८ विषया विषसंपृक्ता: 1 ४६६ दुष्करो विषयत्यागः कौमारे महतामपि । विषयासक्तश्च मत्स्यो बंध समश्नुते । ५०१ प्रसिधाराम स्यादसमं विषयमं सुखम् । ५०२ शर्कराप्यलमास्वादान्नावदातिर सान्तरम् । ५०३ पहा इव गृहाः पुंसां विकाराकर कारिणः । ५०४ बिगिनां नृपतेर्लक्ष्मीं कुलदासमचेष्टिताम् । ५०५ विषवल्लीच दृष्टा पूर्व पचतिः । ५०६ राज्यं रजोनिभं भं सर्वपापविम्वमम् । ५०७ हिरण्यदानतः कोऽत्र न तुष्यति महीतले ? ५०८ स्वप्नप्रतिमैश्वर्यम् । ५०६ इन्दिरा सुम्बरी नेव मन्दिरं दुष्टकर्मणः । ५१० रमार्थ मारणं पुंसां सारमा विरमा मता । ५११ श्रियो माया । ५०० ५१२ स्वयं गृहागतां लक्ष्मों हत्यास्थावेन को विधीः ? ५१३ लक्ष्मीस्तडिद्विलोला । ५१४ लक्ष्मीरतिचला । ४ म.पु. ११.१७४ ८.७३ प.पु. प. पु. म. पु. म.पु. ८. ५३१ ब. ख. ४. १४६ प. पु. १०५.२५७ ६६.४४ प. पु. १०५.१५० ह. पु. २२.१६ पा.पु. २३.११ प. पु. ७६.१२ प. पु. प. पु. प्र. पु. ६. २०० ५१०० पा.पु. १४.१५८ प. पु. ३६.११४ पा.पु. १२.१४० पा.पु. १२.१२२ म. पु. म. पु. ६८.२३५ ५८.६ ८.५३ ४. १५०

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129