Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
प. पु. ३०.११३
२०५ जातस्य नियतो मृत्युः । २०६ पूर्घोपकण्ठदसानिमत्युः कालमुदौलते । २०७ बलबद्भ्यो हि सबभ्यो मृत्युरेव महाबलः । २०८ केनापि हेतुना किंवा न मृत्योर्हेतुता प्रजेत् ? २०६ पासप्तमृत्यूनो भवेत्प्रकृतिभ्रमः ।
५.२६८
netBHBE 9CWMVIKyrY SHARASIAALKRISihi.
४६.६१
५. पृ. ६४.५३०
२१० नाकाले नियले कश्चिद्वनेगापि समाहतः।
प.पु
४६.३५ ।
२११ मृत्युकालेऽमृत जन्तोविषतां प्रतिपद्यते ।
ज्ञान-प्रज्ञान २१२ विद्या बन्धुश्च मित्रं च विद्या कल्याणकारिणी म. पु. १६.१०१
२१३ सम्यगाराधिता विद्या देवता कामदायिनी।
२१४ विद्याकामदुहा धेनुः । २१५ विद्या चिन्तामणिणाम् । २१६ त्रिवर्गफलिता सूते विद्या लम्पत्परम्पराम्
म. पु
१६.६६
२१७ विद्या यशस्करी घुसा। २१८ दिखा श्रेयस्करी मता। २१६ विद्या सर्वार्थसाधिनी । २२० सहयामि धनं विशा।
म. पृ १६.६६ म. पु. १६.१०१ म पु. १६.१०६

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129