Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
६.२१८
............
३४६ जन्तोनिज कम बान्धवः शत्रुरेव वा। पु. ११२.६० ३५० धियः कर्मानुभावेन ।
पु. १०६.१६८ ३५१ माहात्म्य कर्मणामेतवसंभाव्यमवाप्यते । प. पू. १७६.२११ ३५२ प्रत्यावृत्य कृतं कर्म फलमर्पयति ध्रुवम् । ३५३ कम वैचियोगेक विचित्रं यच्चराचरम् । ___.पू ११५.३६ ३५४ सर्वे शरीरिणः कर्मचशे वृत्तिमुपाश्रिताः । ११०.४५ ३५५ कर्मबन्धस्य चित्रत्वान सर्यो बोधिभाजनः ।। ३५६ बलाना हि समस्तानां बलं कर्मकृतं परम् । ५ ५ १०.२५, ३५७ चित्र विलासितं विधः । ३५८ विचित्रा विधिचोदना ।
३२.३५६ ३५६ यस्य यद्भावितरिकमन्यथा ।
१५६.१२८
............................................
AAAAAAAAAA 4.4
18
६२.५०८
३६. विधिरेब जगद्गुरुः ।
३१.३६
३६१ दुलझाया भवितव्यता ।
६२.४४ ३६२ विधिः कि न करोति हि । ३६३ स्वकृतविधिविधानातकस्य किवा न स्यात् । म पु. ७२ २८५ ३६४ प्रलंध्यं केनचिम्चात्र प्रायेण विधिधेष्टितम् । म पु. ६८.३५०
म
७१२.२९६ ६५.१४६
३६५ विविलसितं चित्रमगभ्यं योगिनामपि । ३६६ किन स्थात् सम्मुखे विधौ ? ३६७ देवस्य कुटिला गतिः । ३६८ विचित्रा विधिवतयः ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129