Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 58
________________ ३८६ धर्मों जगति सर्वेभ्यः पछार्थेभ्य इहोत्तम्। है. पु. १८.३८ ३८७ धर्मस्यैव विजृम्भितेन भुक्ने मान्यो जनो आयते । पा पु. २.२४६ ३८. धर्मेण लभते सौरख्यम। पा पृ. १८.१८ ३८९ पापक निमन्तेभ्यो धर्मो हस्तावलम्बनम् । २१.२५५ ३९० लोकधर्मप्रियो जनः । म पु. १५.७२ ३६१ धर्मः कल्पन्नुमश्विन्तारत्न धमों निधानकम् । ११.१३० ३९२ अहिंसादिवलेभ्योऽत्रापरो धर्मो न सत्त्वतः । ३६३ कार्यों धर्मो दयामयः। १६ १६३ २६४ भी भूल सुजोयसपना पुलकारम् । १३.३१० ३६५ सारस्त्रिभुवने धर्मः सर्वेन्द्रिय सुखप्रदः । स . ११ ३६६ नव किंचिदसाध्यस्वं धर्मस्य प्रतिपद्यते। प पू. १४.१२५ ३६७ धर्मायन्यश्च लोकेऽस्मिन् सुहम्नास्ति शरीरिणाम् । प. पु४.३६ ३६५ धुर्लभो धर्मो जिनेन्द्रवयनोद्गतः। प. ४६.१०६ ३६ प्राणिनां रक्षणे धर्मः । ४०० धर्मेण रहितलम्यं नहि किचित्सुखायहम् । ६.१.४८ ४०१ धर्मः प्राणिषया स्मृता। २६ ६४ ४०२ सहगामि सुधर्मान्न पाथेयं परजन्मनि । पू. १२.१३२ व. न. ५.६२ ४०३ धर्मात्सर्वार्थससिद्धिः। ४०४ धर्माविष्टार्थसंप्राप्तिः । ४०५ शोचं कार्य न नीरकृत् । ५.१४३ ब. अ. RSS

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129