SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३८६ धर्मों जगति सर्वेभ्यः पछार्थेभ्य इहोत्तम्। है. पु. १८.३८ ३८७ धर्मस्यैव विजृम्भितेन भुक्ने मान्यो जनो आयते । पा पु. २.२४६ ३८. धर्मेण लभते सौरख्यम। पा पृ. १८.१८ ३८९ पापक निमन्तेभ्यो धर्मो हस्तावलम्बनम् । २१.२५५ ३९० लोकधर्मप्रियो जनः । म पु. १५.७२ ३६१ धर्मः कल्पन्नुमश्विन्तारत्न धमों निधानकम् । ११.१३० ३९२ अहिंसादिवलेभ्योऽत्रापरो धर्मो न सत्त्वतः । ३६३ कार्यों धर्मो दयामयः। १६ १६३ २६४ भी भूल सुजोयसपना पुलकारम् । १३.३१० ३६५ सारस्त्रिभुवने धर्मः सर्वेन्द्रिय सुखप्रदः । स . ११ ३६६ नव किंचिदसाध्यस्वं धर्मस्य प्रतिपद्यते। प पू. १४.१२५ ३६७ धर्मायन्यश्च लोकेऽस्मिन् सुहम्नास्ति शरीरिणाम् । प. पु४.३६ ३६५ धुर्लभो धर्मो जिनेन्द्रवयनोद्गतः। प. ४६.१०६ ३६ प्राणिनां रक्षणे धर्मः । ४०० धर्मेण रहितलम्यं नहि किचित्सुखायहम् । ६.१.४८ ४०१ धर्मः प्राणिषया स्मृता। २६ ६४ ४०२ सहगामि सुधर्मान्न पाथेयं परजन्मनि । पू. १२.१३२ व. न. ५.६२ ४०३ धर्मात्सर्वार्थससिद्धिः। ४०४ धर्माविष्टार्थसंप्राप्तिः । ४०५ शोचं कार्य न नीरकृत् । ५.१४३ ब. अ. RSS
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy