________________
३८६ धर्मों जगति सर्वेभ्यः पछार्थेभ्य इहोत्तम्। है. पु. १८.३८ ३८७ धर्मस्यैव विजृम्भितेन भुक्ने मान्यो जनो आयते । पा पु. २.२४६ ३८. धर्मेण लभते सौरख्यम।
पा पृ. १८.१८ ३८९ पापक निमन्तेभ्यो धर्मो हस्तावलम्बनम् । २१.२५५ ३९० लोकधर्मप्रियो जनः ।
म पु. १५.७२ ३६१ धर्मः कल्पन्नुमश्विन्तारत्न धमों निधानकम् । ११.१३० ३९२ अहिंसादिवलेभ्योऽत्रापरो धर्मो न सत्त्वतः । ३६३ कार्यों धर्मो दयामयः।
१६ १६३ २६४ भी भूल सुजोयसपना पुलकारम् । १३.३१० ३६५ सारस्त्रिभुवने धर्मः सर्वेन्द्रिय सुखप्रदः ।
स
. ११
३६६ नव किंचिदसाध्यस्वं धर्मस्य प्रतिपद्यते। प पू. १४.१२५ ३६७ धर्मायन्यश्च लोकेऽस्मिन् सुहम्नास्ति शरीरिणाम् । प. पु४.३६ ३६५ धुर्लभो धर्मो जिनेन्द्रवयनोद्गतः। प. ४६.१०६ ३६ प्राणिनां रक्षणे धर्मः । ४०० धर्मेण रहितलम्यं नहि किचित्सुखायहम् ।
६.१.४८ ४०१ धर्मः प्राणिषया स्मृता।
२६ ६४ ४०२ सहगामि सुधर्मान्न पाथेयं परजन्मनि ।
पू. १२.१३२
व. न.
५.६२
४०३ धर्मात्सर्वार्थससिद्धिः। ४०४ धर्माविष्टार्थसंप्राप्तिः । ४०५ शोचं कार्य न नीरकृत् ।
५.१४३
ब. अ.
RSS