Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 62
________________ -REVIE.ME.inbo.m.nitarini.ki म. पु. ७१ ४६२ NewsASESS .dixit.siri........ २.३३ ... .....i.wwwIANRAI". 4 २४.६ ४२ लाहि हिम विहर्गमे नहाय । ४२८ धर्मो ह्यापत्प्रतिक्रिया । ४२६ धर्मो हि निधिरक्षयः। ४३० धर्मो हि मूलं सर्वासा धनद्धिसुखसंपदाम् ४३१ धर्म: कामदुधा धेनुः। ४३२ धर्मश्चिन्तामणिमहान् । ४३३ धर्मस्थो हि जनोऽन्यस्य इण्डप्रस्थापने प्रभुः । ४३४ घा न सहन्ते स्थितिक्षतिम् । ४३५ धर्मात्मना चेष्टा प्रायः श्रेयोऽनुबन्धिमी । ४३६ नाधर्मात्सुखसम्प्राप्तिः । ४३७ मोच तिरधर्मेण । ध्यान ४३८ नात्मध्यानात्परं ध्यान । ४३६ रौद्रातप्रवणा जीवा यान्ति मरकावनिम् । ४४० योगः समाधिः। ४४१ योगो ध्यानं । धैर्य ४४२ जीवन् पश्यति भद्राणि धीरचिरतरावपि । म. पु. १०,११६ १. प. १८ म. पु. ३८.१५५ ३८.१७६ A म. पु. १८.१३६ ४४३ श्लाध्यं धैर्य हि मानिनाम् । निन्दा प्रशंसा ४४४ मुच्यन्ते देहिनः पापैरात्मनिन्दा बिगहणः। ५. पु. २६.६४

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129