Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 66
________________ AasanahuwwwAHARow न्याय/अन्याय ४६० न्यायानुवतिनां युक्तं न हि स्नेहानुवर्तनम् । म. पु. ६७.१००. ४६१ अन्यायो हि पराभूतिनं तस्यागो महीयसः। म. पु. ४४.२५२ः ४६२ न्यायो दयावृत्तित्वम् अभ्यायः प्राणिमारणम् । म. पु. ३६.१४१. पराक्रम ४६३ न कदाचिद्विषादोऽस्ति विकान्तस्य बुषस्य च । प. पु. ३०.७३. ४६४ वीर्यमक्षसकायानां शूराणां न हि वर्धते । प. पु. ८.२३३. ४६५ नरेश्वरा जिलशौर्यचेष्टा न भीतिभाजा प्रहरम्ति ४६.४० १०३.२२. ४६६ न विषादोऽस्ति शूराणामापरसु महतोष्यपि । ४६७ रणे पृष्ठं न दीयते। ४६८ कृत्ये कृन्छेऽपि सत्वाख्या न स्यजन्ति समुथमम् । म. ४६९ बीराणां प्रात्रुभंगेन कृतस्त्वं न धनादिना । ५६.१६५. .....norman a ntat Pri ४७० वरं प्राणपरित्यागो न तु प्रतिनरानतिः। ५. पु. १२.१७७ ४७१ वीरभोग्या वसुन्धरा। १०१.३३ ४७२ कि बीर्येण न रक्यन्ते प्राणिनो येन भोगलाः? ५. पु. १७.३७ ४७३ प्रस्थितः पौरुषं बिभ्रत्कथं भूयो निवर्तते ? परिग्रह /भोग ४७४ कथं घेतोविशुद्धिः स्यात् परिग्रहवां सताम् ? प. पु. २.१८१ ५४ ।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129