________________
AasanahuwwwAHARow
न्याय/अन्याय ४६० न्यायानुवतिनां युक्तं न हि स्नेहानुवर्तनम् ।
म. पु. ६७.१००.
४६१ अन्यायो हि पराभूतिनं तस्यागो महीयसः। म. पु. ४४.२५२ः ४६२ न्यायो दयावृत्तित्वम् अभ्यायः प्राणिमारणम् । म. पु. ३६.१४१.
पराक्रम
४६३ न कदाचिद्विषादोऽस्ति विकान्तस्य बुषस्य च । प. पु. ३०.७३. ४६४ वीर्यमक्षसकायानां शूराणां न हि वर्धते । प. पु. ८.२३३.
४६५ नरेश्वरा जिलशौर्यचेष्टा न भीतिभाजा प्रहरम्ति
४६.४०
१०३.२२.
४६६ न विषादोऽस्ति शूराणामापरसु महतोष्यपि । ४६७ रणे पृष्ठं न दीयते। ४६८ कृत्ये कृन्छेऽपि सत्वाख्या न स्यजन्ति समुथमम् । म. ४६९ बीराणां प्रात्रुभंगेन कृतस्त्वं न धनादिना ।
५६.१६५.
.....norman
a
ntat
Pri
४७० वरं प्राणपरित्यागो न तु प्रतिनरानतिः। ५. पु. १२.१७७ ४७१ वीरभोग्या वसुन्धरा।
१०१.३३ ४७२ कि बीर्येण न रक्यन्ते प्राणिनो येन भोगलाः? ५. पु. १७.३७
४७३ प्रस्थितः पौरुषं बिभ्रत्कथं भूयो निवर्तते ?
परिग्रह /भोग ४७४ कथं घेतोविशुद्धिः स्यात् परिग्रहवां सताम् ? प. पु. २.१८१
५४
।