Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 64
________________ 2 012900AM ४४५ मियेवयन् गुणांस्तावलोकेल याति लाघवम् । प. पु. ४४.६६ 010020 n mgea :. : ................................: २५.१२४ .:.:.:42...... ४४६ प्रास्मस्तधान्यनिन्दा च मरणान्न विशिष्यते। म. पु. ७५.५६६ ४४७ न कश्चित्स्वयमात्मानं शंसनाप्नोति गौरषम्। प. पु७३.७४ निमित्त ४४८ लखच्छेथे तणे किंवा परशोरुचिता गतिः।। ६०.६८ ४४६ मिमिसमानतान्येषामसुखस्य सुखस्य वा। ८.२४८ ४५० समर्थे कारणे नूनं सता शीलं व्यवस्थितम् । ४५१ कारणानुगुणं कार्यम् । ५४.१६० ४५२ हेतुसमं फलम्। ७.२०२ ४५३ काललध्यात्र कि मायले दुर्घटम् । निर्भीकता ४५४ प्रायुधः किमभीताताम् ? पपु. १०५.१८३ निवृत्ति ४५५ पापानिवृत्तिरल्पापि संसारोसारकारणम्। प. पु. ४६.५७ ४५६ निवृत्तिरेकापि बदाति परमं फलम् । ६. पु. ४६.५६ निश्चय ४५७ निश्चयात् कि न लभ्यते ? प.पु. ७.३१५ नीति ४.५३ ..! ent.ma.pinterNKAniiiiii.:51 m 530MAILYMETROxym ४५८ कालप्राप्तं मयं सन्तो युनाना यान्ति तुंगताम् । प. पु. ६.२५ ४५६ कार्यसिद्धिरिहाभीष्टा सर्वथा नयशालिभिः प. पु. ५३.८५

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129