SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 2 012900AM ४४५ मियेवयन् गुणांस्तावलोकेल याति लाघवम् । प. पु. ४४.६६ 010020 n mgea :. : ................................: २५.१२४ .:.:.:42...... ४४६ प्रास्मस्तधान्यनिन्दा च मरणान्न विशिष्यते। म. पु. ७५.५६६ ४४७ न कश्चित्स्वयमात्मानं शंसनाप्नोति गौरषम्। प. पु७३.७४ निमित्त ४४८ लखच्छेथे तणे किंवा परशोरुचिता गतिः।। ६०.६८ ४४६ मिमिसमानतान्येषामसुखस्य सुखस्य वा। ८.२४८ ४५० समर्थे कारणे नूनं सता शीलं व्यवस्थितम् । ४५१ कारणानुगुणं कार्यम् । ५४.१६० ४५२ हेतुसमं फलम्। ७.२०२ ४५३ काललध्यात्र कि मायले दुर्घटम् । निर्भीकता ४५४ प्रायुधः किमभीताताम् ? पपु. १०५.१८३ निवृत्ति ४५५ पापानिवृत्तिरल्पापि संसारोसारकारणम्। प. पु. ४६.५७ ४५६ निवृत्तिरेकापि बदाति परमं फलम् । ६. पु. ४६.५६ निश्चय ४५७ निश्चयात् कि न लभ्यते ? प.पु. ७.३१५ नीति ४.५३ ..! ent.ma.pinterNKAniiiiii.:51 m 530MAILYMETROxym ४५८ कालप्राप्तं मयं सन्तो युनाना यान्ति तुंगताम् । प. पु. ६.२५ ४५६ कार्यसिद्धिरिहाभीष्टा सर्वथा नयशालिभिः प. पु. ५३.८५
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy