Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
ब. च.
७.५७
७.१२५
२.३४
__५.१८
१६.२७३
१७.१०६
४०६ धर्मसमो बन्धुनन्यिो लोकत्रये पवित् । ४०७ धर्मादसे न स्युः सुन्धावभीष्ट संपदः । ४०८ धर्मोऽधर्महरः। ४०६ धर्मानास्त्यपरो जगत्सुशिवकृत् । ४१० धर्मःकल्पतरु स्येयान् । ४११ बिना पनि सम्पदः । ४१२ धर्मफलं हि शमं । ४१३ धर्मो बन्धुश्च मित्रच धर्मोऽयं गुरुरंगिनाम् । ४१४ धर्माविष्टार्थसम्पत्तिः । ४१५ धर्मो हि सरल परम् । ४१६ धर्म एको महाबन्धुः सारः सर्वशरीरिणाम् । ४१७ अहिंसादिगुणाढ्यस्य किमु धर्मस्य दुष्करम् ? ४१८ किन्नु धर्मस्य दुष्करम् । ४१६ धर्मों नाम परो बन्धुः । ४२० दयामूलस्तु यो धो महाकल्याणकारणम् । ४२१ धर्मो रक्षति मर्माणि । ४२२ धर्मो जयति दुर्जयम । ४२३ सुखदुःखमिदं सर्व धर्म एकः सुखावहः । ४२४ धर्मम्बसे सतां वंसः । ४२५ कस्य न धर्मः प्रीतये भवेत् ? ४२६ धर्म एव पर मित्रम् ।
३६.२४
#०.१३८
११.१८
५५.२१
७४.५६
७४.५६
पु ७६.४१८
म. पु. ७५.६८
म. पु. ५६.२७०
YE

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129