SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ब. च. ७.५७ ७.१२५ २.३४ __५.१८ १६.२७३ १७.१०६ ४०६ धर्मसमो बन्धुनन्यिो लोकत्रये पवित् । ४०७ धर्मादसे न स्युः सुन्धावभीष्ट संपदः । ४०८ धर्मोऽधर्महरः। ४०६ धर्मानास्त्यपरो जगत्सुशिवकृत् । ४१० धर्मःकल्पतरु स्येयान् । ४११ बिना पनि सम्पदः । ४१२ धर्मफलं हि शमं । ४१३ धर्मो बन्धुश्च मित्रच धर्मोऽयं गुरुरंगिनाम् । ४१४ धर्माविष्टार्थसम्पत्तिः । ४१५ धर्मो हि सरल परम् । ४१६ धर्म एको महाबन्धुः सारः सर्वशरीरिणाम् । ४१७ अहिंसादिगुणाढ्यस्य किमु धर्मस्य दुष्करम् ? ४१८ किन्नु धर्मस्य दुष्करम् । ४१६ धर्मों नाम परो बन्धुः । ४२० दयामूलस्तु यो धो महाकल्याणकारणम् । ४२१ धर्मो रक्षति मर्माणि । ४२२ धर्मो जयति दुर्जयम । ४२३ सुखदुःखमिदं सर्व धर्म एकः सुखावहः । ४२४ धर्मम्बसे सतां वंसः । ४२५ कस्य न धर्मः प्रीतये भवेत् ? ४२६ धर्म एव पर मित्रम् । ३६.२४ #०.१३८ ११.१८ ५५.२१ ७४.५६ ७४.५६ पु ७६.४१८ म. पु. ७५.६८ म. पु. ५६.२७० YE
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy