SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ -REVIE.ME.inbo.m.nitarini.ki म. पु. ७१ ४६२ NewsASESS .dixit.siri........ २.३३ ... .....i.wwwIANRAI". 4 २४.६ ४२ लाहि हिम विहर्गमे नहाय । ४२८ धर्मो ह्यापत्प्रतिक्रिया । ४२६ धर्मो हि निधिरक्षयः। ४३० धर्मो हि मूलं सर्वासा धनद्धिसुखसंपदाम् ४३१ धर्म: कामदुधा धेनुः। ४३२ धर्मश्चिन्तामणिमहान् । ४३३ धर्मस्थो हि जनोऽन्यस्य इण्डप्रस्थापने प्रभुः । ४३४ घा न सहन्ते स्थितिक्षतिम् । ४३५ धर्मात्मना चेष्टा प्रायः श्रेयोऽनुबन्धिमी । ४३६ नाधर्मात्सुखसम्प्राप्तिः । ४३७ मोच तिरधर्मेण । ध्यान ४३८ नात्मध्यानात्परं ध्यान । ४३६ रौद्रातप्रवणा जीवा यान्ति मरकावनिम् । ४४० योगः समाधिः। ४४१ योगो ध्यानं । धैर्य ४४२ जीवन् पश्यति भद्राणि धीरचिरतरावपि । म. पु. १०,११६ १. प. १८ म. पु. ३८.१५५ ३८.१७६ A म. पु. १८.१३६ ४४३ श्लाध्यं धैर्य हि मानिनाम् । निन्दा प्रशंसा ४४४ मुच्यन्ते देहिनः पापैरात्मनिन्दा बिगहणः। ५. पु. २६.६४
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy