Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 44
________________ तप ७३.११४ २५७ शास्त्रव्यसनमन्येषां ध्यसमानो हि बाधकम् ।। २५८ स्वाध्यायः परमं तपः । २५६ ज्ञानहीनपरिक्लेशो भाविदुःखस्य कारणम् । २६० सपमा लभते दिवम् । २६१ जना निस्तपसोऽवश्यं प्राप्नुवन्ति फलोदयम्। २६२ बलाना हि समस्ताना स्थितं मूनि तपोबलम्। प. पु. १३.६२ २६३ लोकत्रयेऽपि तन्नास्ति तपसा यन साप्यते । प. पृ. १३.६२ Ant ८५.१७० ५. पु. १०७.३३ २६४ तपः परमभकरम् । २६५ ज्ञानस्य सत्फलं तेषां ये चरन्ति सपोऽनघम् । २६६ द्वावशभ्यस्तपोभ्योऽन्यत्सपो नाधक्षयंकरम् । २६७ तपो हि श्रम उच्यते । २६८ न विनश्यन्ति कर्माणि जनानां तपसा दिना । २६६ शुद्धं हि तपः सुते महत्फलम् । २७० सपो हि फलतीप्सितम् । २७१ शानं हि तपसो मूलं । २७२ नंव वारयितुं शक्यास्तपत्तेजोतिदुर्गमाः । य. च. १८ प. पु. ६.२११ प. पु. ५६.३१ म. पु. ३४.२१४ म, पु. ६.६३ पु. ३६.१४८ ३६.१०३ م ا तेज २७३ कस्य तेजसो वृद्धिः स्वामिभ्यापरमागते ? प. पु. २.२०२.

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129