Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
२६२ लब्धस्य च पुनर्दानं शंसन्ति सुमहाफलम् ।
२९३ बिना हि प्रतिवानेन महती जायते त्रपा । २६४ त्यागाविह यशोलभः ।
२६५ ग्रंथों का युक्तायुक्त विचारणा ?
२६६ ऐश्वर्यं पाश्रदानेन ।
२६७ पात्रे दत्तं सुखाय हि ।
२६८ पात्रवानमहो दानम् ।
२६६ पावानात्परं दानं न च श्र योनिबन्धनम् । ३०० जायते ज्ञानवानेन विशाल सुखभाजनम् । न ज्ञानात्सन्ति दानानि । ३०१
३०२ श्रभीतिदानपुण्येन जायते भयवजितः । ३०३ आहारदानपुण्येन आयते भोगनिर्भरः ।
बाहक ३०४ वाहकानां तु का कृपा ?
३०५ मरुत्सखस्य रौद्रस्य शिखिनः किमु दुष्करम्
?
दूरदर्शिता
३०६ विजिगीषुत्वं क्रियते दीर्घदर्शिना ।
३०७ ओमाय वोर्घदशित्वं कल्प्यते प्रारणधारिणाम् । देव / पुरुषार्थ / कर्म
३०८ सुखं वा यदि वा दुःखं, यत्ते कः कस्य संसृतौ । ३०६ पापपाकेन दौर्गत्यं सौगत्यं पुष्पपाकतः ।
३६
प. पु. ४८.१७२
म. पु
डा. पु
४२.१२४
म. . १८. १०६
११०.५०
प. पु.
पा.पु.
६०८७
त्र. स.
७.६३
प. पु. ५३. १६४
१५.७
प. पु. ३२.१५६
म.पु
५६.७३
ग. पु. ३२.१५५
प पु. ३२.१५४
पा.पु. १२.१४७
६. पु. २३१३६
प. पु.
११.६४
प. पु. १६.२३३
हृ. पु.
६२,५१
ह. पु. ४३.१२१

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129