Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 48
________________ २६२ लब्धस्य च पुनर्दानं शंसन्ति सुमहाफलम् । २९३ बिना हि प्रतिवानेन महती जायते त्रपा । २६४ त्यागाविह यशोलभः । २६५ ग्रंथों का युक्तायुक्त विचारणा ? २६६ ऐश्वर्यं पाश्रदानेन । २६७ पात्रे दत्तं सुखाय हि । २६८ पात्रवानमहो दानम् । २६६ पावानात्परं दानं न च श्र योनिबन्धनम् । ३०० जायते ज्ञानवानेन विशाल सुखभाजनम् । न ज्ञानात्सन्ति दानानि । ३०१ ३०२ श्रभीतिदानपुण्येन जायते भयवजितः । ३०३ आहारदानपुण्येन आयते भोगनिर्भरः । बाहक ३०४ वाहकानां तु का कृपा ? ३०५ मरुत्सखस्य रौद्रस्य शिखिनः किमु दुष्करम् ? दूरदर्शिता ३०६ विजिगीषुत्वं क्रियते दीर्घदर्शिना । ३०७ ओमाय वोर्घदशित्वं कल्प्यते प्रारणधारिणाम् । देव / पुरुषार्थ / कर्म ३०८ सुखं वा यदि वा दुःखं, यत्ते कः कस्य संसृतौ । ३०६ पापपाकेन दौर्गत्यं सौगत्यं पुष्पपाकतः । ३६ प. पु. ४८.१७२ म. पु डा. पु ४२.१२४ म. . १८. १०६ ११०.५० प. पु. पा.पु. ६०८७ त्र. स. ७.६३ प. पु. ५३. १६४ १५.७ प. पु. ३२.१५६ म.पु ५६.७३ ग. पु. ३२.१५५ प पु. ३२.१५४ पा.पु. १२.१४७ ६. पु. २३१३६ प. पु. ११.६४ प. पु. १६.२३३ हृ. पु. ६२,५१ ह. पु. ४३.१२१

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129