SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २६२ लब्धस्य च पुनर्दानं शंसन्ति सुमहाफलम् । २९३ बिना हि प्रतिवानेन महती जायते त्रपा । २६४ त्यागाविह यशोलभः । २६५ ग्रंथों का युक्तायुक्त विचारणा ? २६६ ऐश्वर्यं पाश्रदानेन । २६७ पात्रे दत्तं सुखाय हि । २६८ पात्रवानमहो दानम् । २६६ पावानात्परं दानं न च श्र योनिबन्धनम् । ३०० जायते ज्ञानवानेन विशाल सुखभाजनम् । न ज्ञानात्सन्ति दानानि । ३०१ ३०२ श्रभीतिदानपुण्येन जायते भयवजितः । ३०३ आहारदानपुण्येन आयते भोगनिर्भरः । बाहक ३०४ वाहकानां तु का कृपा ? ३०५ मरुत्सखस्य रौद्रस्य शिखिनः किमु दुष्करम् ? दूरदर्शिता ३०६ विजिगीषुत्वं क्रियते दीर्घदर्शिना । ३०७ ओमाय वोर्घदशित्वं कल्प्यते प्रारणधारिणाम् । देव / पुरुषार्थ / कर्म ३०८ सुखं वा यदि वा दुःखं, यत्ते कः कस्य संसृतौ । ३०६ पापपाकेन दौर्गत्यं सौगत्यं पुष्पपाकतः । ३६ प. पु. ४८.१७२ म. पु डा. पु ४२.१२४ म. . १८. १०६ ११०.५० प. पु. पा.पु. ६०८७ त्र. स. ७.६३ प. पु. ५३. १६४ १५.७ प. पु. ३२.१५६ म.पु ५६.७३ ग. पु. ३२.१५५ प पु. ३२.१५४ पा.पु. १२.१४७ ६. पु. २३१३६ प. पु. ११.६४ प. पु. १६.२३३ हृ. पु. ६२,५१ ह. पु. ४३.१२१
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy