Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 46
________________ २७४ प्रायस्तेजस्विसंपर्कस्तेजः पुष्णाति तावशम् । २७५ नियन्ते न सहन्ते हि परिभूति सतेजसः । म. पू. ४४.१६७ SEE य. पु. १४ ३५७ स्थाग २७६ महतो हि ननु त्यागो न मतेः खेदकारणम् । २७७ स्याग एव परं तपः । २७६ त्यागो हि परमो धर्मः । म पु. ४२.१२४ Postara बया २७६ दीनान दृष्ट्या हि कस्यात्र या नो जायते लघु? पा. पु. २.१४३ २४० धिग्जीव्यं सुदयातिगम् । पा. पु. १२.३०७ २८१ धर्मः प्राणिक्या। २५२ कि न कुर्वन्ति कृच्चेषु सुहृदो हिलाः । प. पु. ७५.४४३ २८३ धर्मस्य हि क्या मूलम् । ६.२८६ २८४ हितं करोत्यसौ स्वस्य भूतानां यो दयापरः । २८५ क्यामूलो भवेल्लमः। म पु. ५.२१ २८६ न किं वा सवनुग्रहात ? म. पु. ६२ ३७४ २८७ निर्वयानां हि का अपा? पा. पु. १२.२०१ प. पु. १७६ बान २८ जीवितास्मरणं श्रेष्ठ विना दानेन देहिनाम् । २६ दानारिक नाप्यते ? २६. दामतः सातप्राप्तिः । २६१ वानर्भोगस्य सम्पयः । १.१. १३.६७ पपु १२३.१०८ प. पु. १२३.१०७

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129