SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २७४ प्रायस्तेजस्विसंपर्कस्तेजः पुष्णाति तावशम् । २७५ नियन्ते न सहन्ते हि परिभूति सतेजसः । म. पू. ४४.१६७ SEE य. पु. १४ ३५७ स्थाग २७६ महतो हि ननु त्यागो न मतेः खेदकारणम् । २७७ स्याग एव परं तपः । २७६ त्यागो हि परमो धर्मः । म पु. ४२.१२४ Postara बया २७६ दीनान दृष्ट्या हि कस्यात्र या नो जायते लघु? पा. पु. २.१४३ २४० धिग्जीव्यं सुदयातिगम् । पा. पु. १२.३०७ २८१ धर्मः प्राणिक्या। २५२ कि न कुर्वन्ति कृच्चेषु सुहृदो हिलाः । प. पु. ७५.४४३ २८३ धर्मस्य हि क्या मूलम् । ६.२८६ २८४ हितं करोत्यसौ स्वस्य भूतानां यो दयापरः । २८५ क्यामूलो भवेल्लमः। म पु. ५.२१ २८६ न किं वा सवनुग्रहात ? म. पु. ६२ ३७४ २८७ निर्वयानां हि का अपा? पा. पु. १२.२०१ प. पु. १७६ बान २८ जीवितास्मरणं श्रेष्ठ विना दानेन देहिनाम् । २६ दानारिक नाप्यते ? २६. दामतः सातप्राप्तिः । २६१ वानर्भोगस्य सम्पयः । १.१. १३.६७ पपु १२३.१०८ प. पु. १२३.१०७
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy