________________
२७४ प्रायस्तेजस्विसंपर्कस्तेजः पुष्णाति तावशम् । २७५ नियन्ते न सहन्ते हि परिभूति सतेजसः ।
म. पू. ४४.१६७
SEE
य. पु. १४ ३५७
स्थाग २७६ महतो हि ननु त्यागो न मतेः खेदकारणम् । २७७ स्याग एव परं तपः । २७६ त्यागो हि परमो धर्मः ।
म पु. ४२.१२४
Postara
बया २७६ दीनान दृष्ट्या हि कस्यात्र या नो जायते लघु? पा. पु. २.१४३ २४० धिग्जीव्यं सुदयातिगम् ।
पा. पु. १२.३०७ २८१ धर्मः प्राणिक्या। २५२ कि न कुर्वन्ति कृच्चेषु सुहृदो हिलाः । प. पु. ७५.४४३ २८३ धर्मस्य हि क्या मूलम् ।
६.२८६ २८४ हितं करोत्यसौ स्वस्य भूतानां यो दयापरः । २८५ क्यामूलो भवेल्लमः।
म पु. ५.२१ २८६ न किं वा सवनुग्रहात ?
म. पु. ६२ ३७४ २८७ निर्वयानां हि का अपा?
पा. पु. १२.२०१
प. पु.
१७६
बान २८ जीवितास्मरणं श्रेष्ठ विना दानेन देहिनाम् । २६ दानारिक नाप्यते ? २६. दामतः सातप्राप्तिः । २६१ वानर्भोगस्य सम्पयः ।
१.१. १३.६७
पपु १२३.१०८
प. पु. १२३.१०७