Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
२३६ को नाम स्पृहयेद्धीमान् भोगान् पर्यन्ततापिनः । २४० शीतार्त्तः को न कुर्योत सुधीरातप सेवनम् । २४१ शंसन्ति निश्चिते कृत्ये कृतज्ञाः क्षिप्रकारिताम् ।
२४२ श्रवणाग्निशत्रूणां शेषं नोपेक्षते कृती ।
२४३ प्रयोजनवशात् प्राज्ञः प्राप्तोऽपि परिगृह्यते ।
२४४ प्रासनिः ।
२४५ प्राज्ञैः शोको न धार्यते ।
२४६ वाचो युक्तिविचित्रा हि विदुषामर्थदेशने । २४७ महत्यावशते मन्यनन्थः कः परिस्वलेत् ।
२४८ प्रवस्य चात्मज्ञः प्रादुर्भाव निषेधनम् । २४६ क्वापि कोपो न धीमताम् ।
२५० ग्रात्मवतां वित्तमात्मश्र यसि रज्यते । २५१ सर्वचक्षुर्यः यस्कूपे तस्य चक्षुनिरर्थकम् ।
२५२ प्राप्य चूडामणि मूढः को नामात्रावमभ्यते ? २५३ किंवा दुष्करं मूढचेतसाम् ।
२५४ नमत्यज्ञोऽधिकं क्षतः ।
२५५ प्रज्ञानेन हि जन्तूनां भवत्येव दुरोहितम् । २५६ ज्ञानहीनो न जानाति हैयावेयं गुणागुणम् ।
३
भ. पु. १५.१११
प. पू. ११.६५
म.पु. ६८.४३३
म. प्..
३४.४६
प.पु, ४३.२९६
भ.पु. ७३.१२३
प. पु. ४८.१५६
प. पु. ४८.१
प. पु. १,१६४
म.पु. ६२.११६
म.पु. ६३.१२९
म.पु, १०.१२४
व. च. १०.६२
म.पु. ७५.५०१
प. पु. ६७.४३ः
म.पु. ३१.१३६
प. पु. ११.३०५
ब. व. १५.१६

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129