Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
२२१ प्रक्षालनाद्धि पस्थ दूरावस्प-शनंवरम् ।
पा पृ.
५.६)
२२२ गृहीत्वा त्यज्यले यच्च प्राक् सस्थाग्रहरणं परम् । पा पु. ५६१
म
पु ५४.२१३
२२३ सद्बुद्धिः सिद्धिदायिनी। २२४ बोधिरेका सुदुर्लभा । २२५ दुर्लभा बोधिरुसमा २२६ स्थित ज्ञानस्य साम्राज्ये केस परिधीयते २२७ ज्ञानेन ज्ञायते विश्व धर्मपापं हिताहितम् ।
पु.
३२.६६
र.
७७.५२
२२८ ज्ञानेन तेन कि येन ज्ञातो नाध्यात्मगोचरः। ५ पृ. २२६ प्रासम्नमृत्यूनां सद्यो यिध्वंसनं मतेः । म. ६८.२६३ । २३० ननं विनाशकाले हि नृणां ध्वान्तायले मतिः। प. पू. २३१ अज्ञानेन कृतं पापं यत्तज्ज्ञानेन मुच्यते । २३२ न मुह्यति प्राप्तकृतौ कृती हि । २३३ पीयूषे हि करस्थेऽहो के भजन्ते विष बुधाः । वा ५. २५.१२५ ।। २३४ प्राप्य चिन्तामणि काचे को रति कुरुते पुमान् ? ।
___पा १ २५.११६ २३५ भुधा बुधा न कुर्वन्ति किल्विषं कामवाञ्छया। पा. पु. ६.४३ २३६ उपाहि प्रवर्तन्ते स्वार्थस्य कृतयुद्धयः । २३७ विद्यावान् पुरुषो लोके सम्मति याति कोविदः।। २३६ हुतं विनिर्गतं नष्टं न शोषन्ति विचक्षणाः प. पु. ३७.७२

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129