SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २२१ प्रक्षालनाद्धि पस्थ दूरावस्प-शनंवरम् । पा पृ. ५.६) २२२ गृहीत्वा त्यज्यले यच्च प्राक् सस्थाग्रहरणं परम् । पा पु. ५६१ म पु ५४.२१३ २२३ सद्बुद्धिः सिद्धिदायिनी। २२४ बोधिरेका सुदुर्लभा । २२५ दुर्लभा बोधिरुसमा २२६ स्थित ज्ञानस्य साम्राज्ये केस परिधीयते २२७ ज्ञानेन ज्ञायते विश्व धर्मपापं हिताहितम् । पु. ३२.६६ र. ७७.५२ २२८ ज्ञानेन तेन कि येन ज्ञातो नाध्यात्मगोचरः। ५ पृ. २२६ प्रासम्नमृत्यूनां सद्यो यिध्वंसनं मतेः । म. ६८.२६३ । २३० ननं विनाशकाले हि नृणां ध्वान्तायले मतिः। प. पू. २३१ अज्ञानेन कृतं पापं यत्तज्ज्ञानेन मुच्यते । २३२ न मुह्यति प्राप्तकृतौ कृती हि । २३३ पीयूषे हि करस्थेऽहो के भजन्ते विष बुधाः । वा ५. २५.१२५ ।। २३४ प्राप्य चिन्तामणि काचे को रति कुरुते पुमान् ? । ___पा १ २५.११६ २३५ भुधा बुधा न कुर्वन्ति किल्विषं कामवाञ्छया। पा. पु. ६.४३ २३६ उपाहि प्रवर्तन्ते स्वार्थस्य कृतयुद्धयः । २३७ विद्यावान् पुरुषो लोके सम्मति याति कोविदः।। २३६ हुतं विनिर्गतं नष्टं न शोषन्ति विचक्षणाः प. पु. ३७.७२
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy