________________
प. पु. ३०.११३
२०५ जातस्य नियतो मृत्युः । २०६ पूर्घोपकण्ठदसानिमत्युः कालमुदौलते । २०७ बलबद्भ्यो हि सबभ्यो मृत्युरेव महाबलः । २०८ केनापि हेतुना किंवा न मृत्योर्हेतुता प्रजेत् ? २०६ पासप्तमृत्यूनो भवेत्प्रकृतिभ्रमः ।
५.२६८
netBHBE 9CWMVIKyrY SHARASIAALKRISihi.
४६.६१
५. पृ. ६४.५३०
२१० नाकाले नियले कश्चिद्वनेगापि समाहतः।
प.पु
४६.३५ ।
२११ मृत्युकालेऽमृत जन्तोविषतां प्रतिपद्यते ।
ज्ञान-प्रज्ञान २१२ विद्या बन्धुश्च मित्रं च विद्या कल्याणकारिणी म. पु. १६.१०१
२१३ सम्यगाराधिता विद्या देवता कामदायिनी।
२१४ विद्याकामदुहा धेनुः । २१५ विद्या चिन्तामणिणाम् । २१६ त्रिवर्गफलिता सूते विद्या लम्पत्परम्पराम्
म. पु
१६.६६
२१७ विद्या यशस्करी घुसा। २१८ दिखा श्रेयस्करी मता। २१६ विद्या सर्वार्थसाधिनी । २२० सहयामि धनं विशा।
म. पृ १६.६६ म. पु. १६.१०१ म पु. १६.१०६