SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प. पु. ३०.११३ २०५ जातस्य नियतो मृत्युः । २०६ पूर्घोपकण्ठदसानिमत्युः कालमुदौलते । २०७ बलबद्भ्यो हि सबभ्यो मृत्युरेव महाबलः । २०८ केनापि हेतुना किंवा न मृत्योर्हेतुता प्रजेत् ? २०६ पासप्तमृत्यूनो भवेत्प्रकृतिभ्रमः । ५.२६८ netBHBE 9CWMVIKyrY SHARASIAALKRISihi. ४६.६१ ५. पृ. ६४.५३० २१० नाकाले नियले कश्चिद्वनेगापि समाहतः। प.पु ४६.३५ । २११ मृत्युकालेऽमृत जन्तोविषतां प्रतिपद्यते । ज्ञान-प्रज्ञान २१२ विद्या बन्धुश्च मित्रं च विद्या कल्याणकारिणी म. पु. १६.१०१ २१३ सम्यगाराधिता विद्या देवता कामदायिनी। २१४ विद्याकामदुहा धेनुः । २१५ विद्या चिन्तामणिणाम् । २१६ त्रिवर्गफलिता सूते विद्या लम्पत्परम्पराम् म. पु १६.६६ २१७ विद्या यशस्करी घुसा। २१८ दिखा श्रेयस्करी मता। २१६ विद्या सर्वार्थसाधिनी । २२० सहयामि धनं विशा। म. पृ १६.६६ म. पु. १६.१०१ म पु. १६.१०६
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy