SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पा. पु. १२.२७६ चिन्ता १५७ चिन्तया श्रीहि नश्यति । जिनशासन १५८ शासनस्थ जिनेन्द्राणामहो माहात्म्यमुत्तमम् । १८९ जिनशासनमेतद्धि शरणं परमं मतम् । भोजन दृत्यु १६० जीवितं ननु सर्वस्मादिष्टं सर्वशरीरिणाम् । १६१ यथा स्वीवितं कान्तं सर्वेषां प्राणिनां तया प. पु. ३०.४७ ५. पु. १०४.७० प. पू. १५.१२७ ५ पु. ५.३२८ ९.४८ SSRUARRRithilitRADES 4 4 १६२ विद्युल्लताबिलासेन सदृशं जीविलम् चलम् । ५. पु. ५.२३७ १६३ जीवितं स्वप्नसन्निभम् । १६४ करिबालककर्णान्स चपलं ननु जीवितम् । ३६.११३ १६५ जीवितं बुबुदोपमम् । १६६ समस्तेभ्यो हि वस्तुभ्यः प्रियं जगति जीवितम् । ५ १६७ चनः पश्मपुटासङ्गक्षणिक ननु जीवितम् । २.२२६ १९८ जाताना हि समस्तानां जीवानां नियसा मृतिः। ६१.२० १६ मरणास्परमं दुःखं न लोके विद्यते परम् । २०० जातेनाऽवश्यमध्यमत्र संसार-पंजरे । ११७.८ २०१ प्रतिक्रियाऽस्ति नो मृत्योरुपायैर्वविधैरपि । ११७.८ २०२ अनन्यापि समाश्लिष्टं मृत्युहरति देहिनम् । ११७.२६ २०३ मृत्युः प्रतीक्षाले नैव बालं तरुणमेव था । प. पु. ३१.१३३ २०४ सर्वतो मरणं दुःखमन्यस्मादुखतः परम् । प. पु. २६.२६ 4 4
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy