Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
१७१ अत्युनतगुणः शत्रुः श्लाघनीयो विपश्चिताम्। प. पु. ७८.२६ १७२ दोषान् गुणान गुणी गृहान गुणान बोषास्तु घोषवान् ।
म. पु. ४३.२० १७३ दीप्तं हि भूषणं नैव भूषणान्सरमीक्षते। म. पु. २५.१६ १७४ गुणाधिको हि मान्यः स्याद् बन्धः पूज्यश्च सत्तमः ।
म. पु. ४८.२०१४ १४५ गुणाधिको हि लोकेऽस्मिन् पूज्यः स्याल्लोकपूजितः ।
म. पु. ४०.१८५ १७६ स्खलन्ति न विधातव्ये वनेऽपि गुणिनो जनाः।। 4. पु. १७.३५७ १७७ गुणोत्कटान शंसन्ति धीरा; स्वं स्वयमुत्तमाः । १७८ गुणा गुणाथिभिः प्रायाः । १७६ गुणिसंगाद गुणो भवेत् ।
गृहस्थ १५० मलिमत्वं गृही याति शुक्लाशुकमिव स्थितम् । प. पु. ११०.४५
44
पा. पृ.
३.१७
प. षु ११०.७३ ५ पु. ३१ १३५
१५१ गृहपंजरक मूढाः सेवन्ते न प्रबोधिनः । १८२ कामक्रोधादिपूर्णस्य का मुक्तिगहिसे विनः।
चरित्र १५३ कायवाक्चेतसा वृत्तिः शुभा हितविधायिनी। १४ दुराचाराजितं पापं सच्चरित्रेण नश्यति । १८५ चारित्रेण न तेनार्यो थेन नारमाहितोद्भवः । १८६ स्वचरितरविरेव प्रेरयत्यात्मकायें ।
प.
पु. १५.१७०
७२.४६
ܦܝܕܪܕܝܕܩܕ
२७.३८

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129