SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ १७१ अत्युनतगुणः शत्रुः श्लाघनीयो विपश्चिताम्। प. पु. ७८.२६ १७२ दोषान् गुणान गुणी गृहान गुणान बोषास्तु घोषवान् । म. पु. ४३.२० १७३ दीप्तं हि भूषणं नैव भूषणान्सरमीक्षते। म. पु. २५.१६ १७४ गुणाधिको हि मान्यः स्याद् बन्धः पूज्यश्च सत्तमः । म. पु. ४८.२०१४ १४५ गुणाधिको हि लोकेऽस्मिन् पूज्यः स्याल्लोकपूजितः । म. पु. ४०.१८५ १७६ स्खलन्ति न विधातव्ये वनेऽपि गुणिनो जनाः।। 4. पु. १७.३५७ १७७ गुणोत्कटान शंसन्ति धीरा; स्वं स्वयमुत्तमाः । १७८ गुणा गुणाथिभिः प्रायाः । १७६ गुणिसंगाद गुणो भवेत् । गृहस्थ १५० मलिमत्वं गृही याति शुक्लाशुकमिव स्थितम् । प. पु. ११०.४५ 44 पा. पृ. ३.१७ प. षु ११०.७३ ५ पु. ३१ १३५ १५१ गृहपंजरक मूढाः सेवन्ते न प्रबोधिनः । १८२ कामक्रोधादिपूर्णस्य का मुक्तिगहिसे विनः। चरित्र १५३ कायवाक्चेतसा वृत्तिः शुभा हितविधायिनी। १४ दुराचाराजितं पापं सच्चरित्रेण नश्यति । १८५ चारित्रेण न तेनार्यो थेन नारमाहितोद्भवः । १८६ स्वचरितरविरेव प्रेरयत्यात्मकायें । प. पु. १५.१७० ७२.४६ ܦܝܕܪܕܝܕܩܕ २७.३८
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy