________________
१७१ अत्युनतगुणः शत्रुः श्लाघनीयो विपश्चिताम्। प. पु. ७८.२६ १७२ दोषान् गुणान गुणी गृहान गुणान बोषास्तु घोषवान् ।
म. पु. ४३.२० १७३ दीप्तं हि भूषणं नैव भूषणान्सरमीक्षते। म. पु. २५.१६ १७४ गुणाधिको हि मान्यः स्याद् बन्धः पूज्यश्च सत्तमः ।
म. पु. ४८.२०१४ १४५ गुणाधिको हि लोकेऽस्मिन् पूज्यः स्याल्लोकपूजितः ।
म. पु. ४०.१८५ १७६ स्खलन्ति न विधातव्ये वनेऽपि गुणिनो जनाः।। 4. पु. १७.३५७ १७७ गुणोत्कटान शंसन्ति धीरा; स्वं स्वयमुत्तमाः । १७८ गुणा गुणाथिभिः प्रायाः । १७६ गुणिसंगाद गुणो भवेत् ।
गृहस्थ १५० मलिमत्वं गृही याति शुक्लाशुकमिव स्थितम् । प. पु. ११०.४५
44
पा. पृ.
३.१७
प. षु ११०.७३ ५ पु. ३१ १३५
१५१ गृहपंजरक मूढाः सेवन्ते न प्रबोधिनः । १८२ कामक्रोधादिपूर्णस्य का मुक्तिगहिसे विनः।
चरित्र १५३ कायवाक्चेतसा वृत्तिः शुभा हितविधायिनी। १४ दुराचाराजितं पापं सच्चरित्रेण नश्यति । १८५ चारित्रेण न तेनार्यो थेन नारमाहितोद्भवः । १८६ स्वचरितरविरेव प्रेरयत्यात्मकायें ।
प.
पु. १५.१७०
७२.४६
ܦܝܕܪܕܝܕܩܕ
२७.३८