Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 32
________________ عن ما هي १५४ कोषः करोति मोहान्धमपि वीक्षामुपाश्रितम् । प. पू. ३१.१६७ १५५ भवेस्कोधाबधोगतिः । ७५.१२६ १५६ न हि प्रियजने कोपः सुधिरं किल शोभते । ___७७.४३ १५७ परलोकजिगोषणां समा साधनमुसमम् । म. पु. ३४,७७ १३५ या निजामते ! म पु. ४६.२५२ कृतज्ञता/कृतघ्नता १५६ कृतं परेणाण्युपकारयोग, स्मरन्ति नित्यं कृतिनो मनुष्याः । १६० कृतोपकारिणे देयं कि न तत्कृतविभिः । १६१ असम्भाष्यः सतां नित्यं योऽकृतको नराधमः नित्य प्राकृतज्ञा नराधमः प पु. ४६.६४ गुरु गुरुभक्ति १६२ विद्यालाभो गुरोर्वशात् । ह. पु. १.१३० १६३ उपदेशं देवत्पात्रे गुरुयति कृतार्थताम् । ह. पु. १००.५२ १६४ कि न स्यात् गुरुसेवया ? ह. पु. ९.१३१ १६५ गुरौ भक्तिस्तु कामदा । पा. पु. १०.३० पु. ०.२७६ गुरण/गुरगी 4 पु. २८.१४३ १६६ स्वभावः खलु बुस्स्यजः । १६७ भवेत्स्वभावो न टेकः कलहंसबकोग्योः । १६८ गुणजता अगत्पूज्या गुणी सर्वत्र मन्यते। १६६ गुणरावयते न ? १७० गुणा हि गुणतां यान्ति गुज्यमानाः पराननः। पा. पु. ७.१० पा पु २.६६ प. पु. ७३.७४ Amra wwwwwwwwwwm

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129