________________
عن
ما هي
१५४ कोषः करोति मोहान्धमपि वीक्षामुपाश्रितम् । प. पू. ३१.१६७ १५५ भवेस्कोधाबधोगतिः ।
७५.१२६ १५६ न हि प्रियजने कोपः सुधिरं किल शोभते । ___७७.४३ १५७ परलोकजिगोषणां समा साधनमुसमम् । म. पु. ३४,७७ १३५ या निजामते !
म पु. ४६.२५२ कृतज्ञता/कृतघ्नता १५६ कृतं परेणाण्युपकारयोग, स्मरन्ति नित्यं कृतिनो
मनुष्याः । १६० कृतोपकारिणे देयं कि न तत्कृतविभिः । १६१ असम्भाष्यः सतां नित्यं योऽकृतको नराधमः
नित्य प्राकृतज्ञा नराधमः प पु. ४६.६४ गुरु गुरुभक्ति १६२ विद्यालाभो गुरोर्वशात् ।
ह. पु. १.१३० १६३ उपदेशं देवत्पात्रे गुरुयति कृतार्थताम् । ह. पु. १००.५२ १६४ कि न स्यात् गुरुसेवया ?
ह. पु. ९.१३१ १६५ गुरौ भक्तिस्तु कामदा ।
पा. पु. १०.३०
पु.
०.२७६
गुरण/गुरगी
4 पु. २८.१४३
१६६ स्वभावः खलु बुस्स्यजः । १६७ भवेत्स्वभावो न टेकः कलहंसबकोग्योः । १६८ गुणजता अगत्पूज्या गुणी सर्वत्र मन्यते। १६६ गुणरावयते न ? १७० गुणा हि गुणतां यान्ति गुज्यमानाः पराननः।
पा. पु. ७.१० पा पु २.६६
प. पु. ७३.७४
Amra
wwwwwwwwwwm