SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ عن ما هي १५४ कोषः करोति मोहान्धमपि वीक्षामुपाश्रितम् । प. पू. ३१.१६७ १५५ भवेस्कोधाबधोगतिः । ७५.१२६ १५६ न हि प्रियजने कोपः सुधिरं किल शोभते । ___७७.४३ १५७ परलोकजिगोषणां समा साधनमुसमम् । म. पु. ३४,७७ १३५ या निजामते ! म पु. ४६.२५२ कृतज्ञता/कृतघ्नता १५६ कृतं परेणाण्युपकारयोग, स्मरन्ति नित्यं कृतिनो मनुष्याः । १६० कृतोपकारिणे देयं कि न तत्कृतविभिः । १६१ असम्भाष्यः सतां नित्यं योऽकृतको नराधमः नित्य प्राकृतज्ञा नराधमः प पु. ४६.६४ गुरु गुरुभक्ति १६२ विद्यालाभो गुरोर्वशात् । ह. पु. १.१३० १६३ उपदेशं देवत्पात्रे गुरुयति कृतार्थताम् । ह. पु. १००.५२ १६४ कि न स्यात् गुरुसेवया ? ह. पु. ९.१३१ १६५ गुरौ भक्तिस्तु कामदा । पा. पु. १०.३० पु. ०.२७६ गुरण/गुरगी 4 पु. २८.१४३ १६६ स्वभावः खलु बुस्स्यजः । १६७ भवेत्स्वभावो न टेकः कलहंसबकोग्योः । १६८ गुणजता अगत्पूज्या गुणी सर्वत्र मन्यते। १६६ गुणरावयते न ? १७० गुणा हि गुणतां यान्ति गुज्यमानाः पराननः। पा. पु. ७.१० पा पु २.६६ प. पु. ७३.७४ Amra wwwwwwwwwwm
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy