Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 30
________________ १३७ प्रशपयारम्भवृसीनां क्लेशायन्यत् कुतः कलम् । भ. पु. ६८.१५० و هي 4. पु. ४४.१४६ १३८ तदकृत्यतरं येन निन्दा दुःख पराभवम् । १३६ फलम्त्यकार्यश्चर्याणां दुःसहा दुःखसंततिम् । भ. पु. ६५.११३ १४० प्रायोऽना बहुत्वगरः । १४१ कारणेन विना कार्य न कदाचित् प्रजायते । १४२ कारणे सति कार्यस्य कि हानि श्यते क्वचित् । म. पु. १४३ न कारणाद्विना कार्यनिष्पतिरिह जातुचित् । भ. पु. من ५.१७ م ي من २६.१५४ १४४ हेतुना न विना कार्य । १४५ न कार्य बोजवजितम् । १४६ कारणान विना कार्यम् । १४७ क्वचित्काचितिक जायते कारणाहिला? هنا म. पु. ७६.३८० NIRASIMHA ESEAR काव्य १४८ कविरेष कवेर्वेत्ति कामं काग्यपरिश्रमम् । १४६ कविश्वे का दरिद्रता ? म. पु. ४३.२४ म. पु. १.१०१ ६६.५४ و क्रोध/क्षमा १५० प्रतिशब्देषु क: कोपः ? १५१ न प्रसादयितु शक्यः क्रुद्धः शीघ्र नरेश्वरः । १५२ कोपोऽपि सुखवः क्वचित् ।। १५३ कोपोऽपि क्वापि कोपोपलेपनापमुझे मतः من ४४ ६६ म. पु. ६८.१३८ هن म. पु. ६३.२५४

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129