SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ १३७ प्रशपयारम्भवृसीनां क्लेशायन्यत् कुतः कलम् । भ. पु. ६८.१५० و هي 4. पु. ४४.१४६ १३८ तदकृत्यतरं येन निन्दा दुःख पराभवम् । १३६ फलम्त्यकार्यश्चर्याणां दुःसहा दुःखसंततिम् । भ. पु. ६५.११३ १४० प्रायोऽना बहुत्वगरः । १४१ कारणेन विना कार्य न कदाचित् प्रजायते । १४२ कारणे सति कार्यस्य कि हानि श्यते क्वचित् । म. पु. १४३ न कारणाद्विना कार्यनिष्पतिरिह जातुचित् । भ. पु. من ५.१७ م ي من २६.१५४ १४४ हेतुना न विना कार्य । १४५ न कार्य बोजवजितम् । १४६ कारणान विना कार्यम् । १४७ क्वचित्काचितिक जायते कारणाहिला? هنا म. पु. ७६.३८० NIRASIMHA ESEAR काव्य १४८ कविरेष कवेर्वेत्ति कामं काग्यपरिश्रमम् । १४६ कविश्वे का दरिद्रता ? म. पु. ४३.२४ म. पु. १.१०१ ६६.५४ و क्रोध/क्षमा १५० प्रतिशब्देषु क: कोपः ? १५१ न प्रसादयितु शक्यः क्रुद्धः शीघ्र नरेश्वरः । १५२ कोपोऽपि सुखवः क्वचित् ।। १५३ कोपोऽपि क्वापि कोपोपलेपनापमुझे मतः من ४४ ६६ म. पु. ६८.१३८ هن म. पु. ६३.२५४
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy