Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan

View full book text
Previous | Next

Page 28
________________ १२० तस्कायं बुद्धियुक्त न परत्रेह च यत्सुखम् । प.पु. ७३.१०४ प. पु. ३७.६७ १२१ सहसारभ्यमाणं हि कार्य प्रति संशयम् । १२२ तस्कृय धीमतां येन होहामुत्र सुखं यशः । ब. स. म ७.३२१ १२३ अनाप्यं कि सबनुष्ठानसत्परः? १२४ पर्जन्यवत्सता बेष्टा विश्वलोकसुलप्रवा। ४६.५४ १२५ अकृतोसमकर्माणो याम्ति मृत्यु निरर्थकाः । १२६ मारमार्थ कुर्वतः कर्म सुमहासुखसाधनम् । १२७ पूज्यातिलंघनं प्राहरुभयत्रानुभावहम् । ४४.३६ १२८ व्यसनस्फीतिकरं शिवतरम् । प पु. १२३.१७१ १२६ दुष्कायें को न मुह्यति ? म. पु. ४४.६० १३० प्रनालोचितकार्याणां कि मुक्त्यान्यत् पराभवम् ? म. पु. ७१.३७४ ।। १३१ अनिरूपितकार्याणा नेह नामुत्र सिद्धयः । १३२ न किाँचमध्यनालोख्य विषेयं सिद्धिकाम्यता। म. पु. २८.१४३ म. पु. ७५.५८० १३३ प्रकालसाधनं शौयं न फलाय प्रकल्पसे । १३४ बुद्धिांग्रेसरी यस्य न निबन्धः फलस्यसौ। १३५ भस्मभावं गसे गेहे कपखानश्रमो वृथा। १३६ प्रदीप्ते भवने कीवक तडागखननावरः ? ५. पु. ४६.६६ ........" पु. ६६.१०२

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129