SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२० तस्कायं बुद्धियुक्त न परत्रेह च यत्सुखम् । प.पु. ७३.१०४ प. पु. ३७.६७ १२१ सहसारभ्यमाणं हि कार्य प्रति संशयम् । १२२ तस्कृय धीमतां येन होहामुत्र सुखं यशः । ब. स. म ७.३२१ १२३ अनाप्यं कि सबनुष्ठानसत्परः? १२४ पर्जन्यवत्सता बेष्टा विश्वलोकसुलप्रवा। ४६.५४ १२५ अकृतोसमकर्माणो याम्ति मृत्यु निरर्थकाः । १२६ मारमार्थ कुर्वतः कर्म सुमहासुखसाधनम् । १२७ पूज्यातिलंघनं प्राहरुभयत्रानुभावहम् । ४४.३६ १२८ व्यसनस्फीतिकरं शिवतरम् । प पु. १२३.१७१ १२६ दुष्कायें को न मुह्यति ? म. पु. ४४.६० १३० प्रनालोचितकार्याणां कि मुक्त्यान्यत् पराभवम् ? म. पु. ७१.३७४ ।। १३१ अनिरूपितकार्याणा नेह नामुत्र सिद्धयः । १३२ न किाँचमध्यनालोख्य विषेयं सिद्धिकाम्यता। म. पु. २८.१४३ म. पु. ७५.५८० १३३ प्रकालसाधनं शौयं न फलाय प्रकल्पसे । १३४ बुद्धिांग्रेसरी यस्य न निबन्धः फलस्यसौ। १३५ भस्मभावं गसे गेहे कपखानश्रमो वृथा। १३६ प्रदीप्ते भवने कीवक तडागखननावरः ? ५. पु. ४६.६६ ........" पु. ६६.१०२
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy