Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
म. पु. ४३.२६८
५१ प्राशा हि महती नृणाम् । ५२ प्राशापाशवशाज्जीवाः मुच्यन्ते धर्मबन्धुना।
-wliadi2MARRIAcsibhasamise
प.पु. १४.१०२
म. पु. ५८.२८
s unn
प्राश्रय ५३ प्राश्रयः कस्य वैशिष्ट्यं विशिष्टो न प्रकल्पते ? ५४ मलिनामपि नो धत्ते कः धिताननपायिनः ? ५५ स्थीयते दिनमप्येक प्रीतिस्तत्रापि बायते ।
म. पु.
६.७६
e
प. पु. ६१.४५
cess
५६ प्राश्रयसामात् पुसा कि नोएजायते ?
प. पु. ४७.२०
इच्छा ५७ सत्यमित्रसंबन्धाद् भवन्तीप्सितसिद्धयः । म. पु. ६८.६३८ ५८ निस्सारमोहितं सर्व संसारे दुःखकारणम् । ५६ बिगिचछामकाजलाम् ।।
पु. १...७ ६० सर्वो हि वांछति जनो विषयं मनोशम् । म. पु. २६.१५३ ६१ पालादः कस्य पान स्यात् ईप्सितार्थसमागमे? म. पु. ४३.२५३ ६२ जन्तुरन्तकदन्तस्थो हन्त जीवितमीहते ।
म. पु. ४६.४
NINENEWSMISSIONNOISSERIESXSAIBABESENGEEEEE
म. पु. १५.१७
म. पु. १४.६४
६३ सोपाया हि जिगीषवः ।
उन्नति ६४ सूत्रतः कस्य नाश्रयः ? ६५ को न गच्छति संतोषमुत्तरोतरद्धितः ?
उपकार ६६ प्रणिपाताबसानो हि कोपो विपुलचेतसाम् ।
म. पृ. ७१.३६८
पा. पु. २०.३५२
'-
womin

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129