Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
३६. पक्षी वृक्षमिव त्यास्या देहं जन्तुर्गमिष्यति ।
प. पु. ३१.२३६
३७. भवे चतुर्गती भ्राम्यन् जीवो दुःखैश्चितः सदा। ५. पृ. १७.१७५
३८. एकाको जायते प्राणी हो को याति यमान्तिकम्। व. च. ११.३५ ३६ विद्यते स प्रवेशो न यत्रोस्पन्ना मता न च । व. च. ११.२६
४० कायश्चतत्ययो वयं विरोधिगुरणयोगतः ।
४१ विचित्र खलु संसारे प्राणिनां नटचेष्टितम् ।
प. पु. ८५.६२
प. पु. ४४.१००
प्राय ४२ प्रतीक्षते हि तत्काल मृत्युः कर्मप्रचोदितः । ४३ आयुर्वागुन । ४४ प्रायुजलं गलत्याशु। ४५ घटिकाजलधारेव गलत्यायुःस्थिति तम् ।
पु. ४८.६
म. पु. १७.१६
म. पु. ८.५४
ब
स. ११.५
४६ प्रतिक्षणं गलत्यायुः । ४७ प्रायुनित्यं यमाकान्तम् । ४६ प्रायुरेव निजारणकारणम्,
तत्क्षये भवति सर्वथा क्षयः । ४६ प्रायुःकर्मानुभावेन प्राप्तकालो विपद्यते ।
प्राशा ५० किमाशा नावलम्बते ?
XBANAONGS
प. पु. ५२.६६
म. पु. ४३.३०५

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129