Book Title: Puran Sukti kosha
Author(s): Gyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
Publisher: Jain Vidyasansthan Rajasthan
View full book text
________________
८३ का लज्जा का मिना किल? . . . पा.पु. १.८० ८४ मशृणोति स्मरग्रस्तो न जिघ्रति न पश्यति । ५ पृ. ३६.२०६ ५५ स्त्रीचित्तहरणोच क्ताः किं न कुर्वन्ति मानवाः ? प. पु. ४१.६२
SSS
SHREE
४६.६३
८६ कुशीलस्य विभवाः केवल मलम् ५७ हेयोपेयविवेकः कः कामिनां मुग्धचेतसाम् । 4. ४५.१४३ ८८ कामिना क्वान्तरज्ञता ?
प. पु४८.६६ मह धिक्कामं धर्मदूषकम् ।
म. पृ. ५६.२७० ६. विवा तपति तिग्मांशुमदनस्तु विवानिशम् ।। ६१ चित्रं हि स्मरवेष्टितम् ।
प. पु. ४६.१८६ ९२ समस्तरोगाणां भदनो मूर्टिन वर्तते । प. पू. १२.३४ ६३ कामासक्तमतिः पापो न किंचिद् देसि वेहवान् । ५. पु. ८३.५३ १४ ज्येष्ठो व्याधिसहस्त्राणां मदनो मतिसूदनः। 7. पु. १५.३३
प. पू. ३१.१३६.
इ. ५. ४३.१५४
६५ कामाचिषा परं वाहं बजन्ति कुत्सिता नराः ६६ परस्त्रीहरणं सत्यं बुगलेई :खकारणम् । ६७ परस्त्रीसंगपंकेन विग्धोऽक्रोति ब्रजेस्पराम् । १८ परदाराभिलाषोऽयभयुक्तोऽतिभयंकरः । KE ये परदारिका दुष्टा निग्राह्यास्ते न संशयः।
काय १०० धर्मसाधनमा हि शरीरमिह देहिनाम् ।। १०१ गते प्राणे भवेत्सुप्रभा तमो : ।
प. पु. ७३.६० ५. पृ. ४६.१२३ प. पु. १०६.१५४
म. पु.
७२.६४

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129