SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ८३ का लज्जा का मिना किल? . . . पा.पु. १.८० ८४ मशृणोति स्मरग्रस्तो न जिघ्रति न पश्यति । ५ पृ. ३६.२०६ ५५ स्त्रीचित्तहरणोच क्ताः किं न कुर्वन्ति मानवाः ? प. पु. ४१.६२ SSS SHREE ४६.६३ ८६ कुशीलस्य विभवाः केवल मलम् ५७ हेयोपेयविवेकः कः कामिनां मुग्धचेतसाम् । 4. ४५.१४३ ८८ कामिना क्वान्तरज्ञता ? प. पु४८.६६ मह धिक्कामं धर्मदूषकम् । म. पृ. ५६.२७० ६. विवा तपति तिग्मांशुमदनस्तु विवानिशम् ।। ६१ चित्रं हि स्मरवेष्टितम् । प. पु. ४६.१८६ ९२ समस्तरोगाणां भदनो मूर्टिन वर्तते । प. पू. १२.३४ ६३ कामासक्तमतिः पापो न किंचिद् देसि वेहवान् । ५. पु. ८३.५३ १४ ज्येष्ठो व्याधिसहस्त्राणां मदनो मतिसूदनः। 7. पु. १५.३३ प. पू. ३१.१३६. इ. ५. ४३.१५४ ६५ कामाचिषा परं वाहं बजन्ति कुत्सिता नराः ६६ परस्त्रीहरणं सत्यं बुगलेई :खकारणम् । ६७ परस्त्रीसंगपंकेन विग्धोऽक्रोति ब्रजेस्पराम् । १८ परदाराभिलाषोऽयभयुक्तोऽतिभयंकरः । KE ये परदारिका दुष्टा निग्राह्यास्ते न संशयः। काय १०० धर्मसाधनमा हि शरीरमिह देहिनाम् ।। १०१ गते प्राणे भवेत्सुप्रभा तमो : । प. पु. ७३.६० ५. पृ. ४६.१२३ प. पु. १०६.१५४ म. पु. ७२.६४
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy