SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ म. पु. ४३.२६८ ५१ प्राशा हि महती नृणाम् । ५२ प्राशापाशवशाज्जीवाः मुच्यन्ते धर्मबन्धुना। -wliadi2MARRIAcsibhasamise प.पु. १४.१०२ म. पु. ५८.२८ s unn प्राश्रय ५३ प्राश्रयः कस्य वैशिष्ट्यं विशिष्टो न प्रकल्पते ? ५४ मलिनामपि नो धत्ते कः धिताननपायिनः ? ५५ स्थीयते दिनमप्येक प्रीतिस्तत्रापि बायते । म. पु. ६.७६ e प. पु. ६१.४५ cess ५६ प्राश्रयसामात् पुसा कि नोएजायते ? प. पु. ४७.२० इच्छा ५७ सत्यमित्रसंबन्धाद् भवन्तीप्सितसिद्धयः । म. पु. ६८.६३८ ५८ निस्सारमोहितं सर्व संसारे दुःखकारणम् । ५६ बिगिचछामकाजलाम् ।। पु. १...७ ६० सर्वो हि वांछति जनो विषयं मनोशम् । म. पु. २६.१५३ ६१ पालादः कस्य पान स्यात् ईप्सितार्थसमागमे? म. पु. ४३.२५३ ६२ जन्तुरन्तकदन्तस्थो हन्त जीवितमीहते । म. पु. ४६.४ NINENEWSMISSIONNOISSERIESXSAIBABESENGEEEEE म. पु. १५.१७ म. पु. १४.६४ ६३ सोपाया हि जिगीषवः । उन्नति ६४ सूत्रतः कस्य नाश्रयः ? ६५ को न गच्छति संतोषमुत्तरोतरद्धितः ? उपकार ६६ प्रणिपाताबसानो हि कोपो विपुलचेतसाम् । म. पृ. ७१.३६८ पा. पु. २०.३५२ '- womin
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy