Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / पत्तिः, मुख्यार्थविशेषितस्यैव पनत्वस्य मानात् , तथा च वृत्तिद्वयविरोधस्य जागरूकत्वात् ' पर्ज कुमुदमानय 'इत्यत्र च पङ्कजपदे न लक्षणा, किन्तु पद्मत्वमुपस्थितमप्यन्वयायोग्यत्वाचालमित्यवयवार्थ एव परमन्वेतीति न किञ्चिदनुपपन्नम् , न च रूढ्या शीघ्रोपस्थितेन पद्मनावरुद्धतयोपस्थितस्य पङ्कजनिकर्तृत्वस्य कुमुदान्वये निराकासत्वात् स्वतन्त्रोपस्थितये लक्षणावश्यम्भावः, योगार्थस्य रूब्यर्थः विशेषणतायां तथाभावेऽपि विशेष्यतायां स्वातन्त्र्यानपायात् , अन्यथा 'इयेनेन यजेत' इत्यत्र बलवदलक्षणाप्रसङ्ग इति-पकजपदस्य पद्मत्वेन पर्दो समुदायशक्त्यभावेऽवयवशक्तिः पक्कजनिकर्तृरूपसामान्य एव, न तु पद्मत्वेन रूपेण पद्म इति पक्कजपदस्य पद्मत्वेन पदमे लक्षणाश्रयणादेव तथा बोध इति लक्षणाप्रसङ्ग इत्यर्थः / भवत पक्कजपदात् पद्मत्वेन रूपेण पद्मबोधो लक्षणया का नो हानिरिति लक्षणाप्रसङ्ग इष्टापादनत्वान दोषावह इत्या. शकां प्रतिक्षिपति-न'चेष्टापत्तिरिति / निषेधे हेतुमाह-मुख्यार्थविशेषितस्यैवेति-पकजपदस्यावयवशक्त्या प्रतिपाद्यत्वान्मुख्यो यः पङकजनिकर्तृत्वरूपोऽर्थस्तद्विशेषितस्य तत्सहितस्यैव पद्मत्वस्य पङ्कजपदजन्यबोधे भानादित्यर्थः / भवत्वेवं का क्षतिरित्यत आह-तथा चेति- पङ्कजपदजन्यबोधे पङ्कजनिकर्तृरूपमुख्यार्थविशेषितपद्मत्वरूपलक्ष्यार्थभाने चेत्यर्थः। वृत्तिद्वयेति- एक पदमेकदैकस्य प्रमातुः स्वशक्यार्थमात्रबोघं स्वलक्ष्यार्थमात्रबोधं वा जनयति, न तु स्वशक्यलक्ष्योभयार्थबोधमिति नियमेन वृत्तिद्वयविरोधस्य शक्तिलक्षणोभयवृत्तिग्रहसहकारेण शाब्दबोधाजनकत्वस्य / जागरूकत्वात् वादिकदम्बकाविप्रतिपत्त्या सद्भावात् / ननु पङ्कज कुमुदमानय' इत्यादौ पङ्कजपदशक्यार्थस्य पङ्कजनिकर्तृपद्मस्याभेदन कुमुदरूपार्थे नान्वयसम्भव इति तत्र पङ्कजपदलक्ष्यार्थस्यैव कुमुदेऽन्वय इति लक्षणाऽप्यावश्यकीति वृत्तिद्वयविरोधस्तवापि स्यादित्यत आह- 'पङ्कजं कुमुदमानय' इत्यत्र चेति- तत्र समुदायशक्त्योपस्थितस्यापि पद्मत्वस्य वाधात् कुमुदपदार्थे नान्वयः, किन्त्वयवशक्त्योपस्थितस्य पङ्कजनिकर्तुरेव तत्रान्वय इति पङ्कजपदं तत्रैकयैव शकिलक्षण. वृत्याऽर्थ बोधयतीति लक्षणाश्रयणाभावान वृत्तिद्वयविरोधस्यावकाश इत्यर्थः / ननु पङ्कजपदाद् यदैवावयवशक्त्या पङ्कजनिकर्तरुपस्थितिस्तदैव समुदायशक्त्या पद्मस्याप्युपस्थितिरिति समानकालीनोपस्थितिकत्वेन पद्म एवान्वेति पङ्कजनिकर्तृरूपोऽर्थ इति पद्मरूपार्थे विशेषणतयाऽन्वितस्य पङ्कजनिकर्तुनिराकाङ्क्षतया न कुमुदपदार्थेन सममन्वयः सम्भवतीति पद्माविशेषणतया स्वातन्त्र्येण पङ्कजनिक रुपस्थितये तत्र लक्षणाऽऽवश्यकीति वृत्तिद्वयविरोधः स्यादेवेत्याशङ्कय प्रतिक्षिपति-न चेति / सख्या समुदायशक्त्या, अवरुद्धतया एकत्र विशेषणत्वेनोपस्थितस्य नान्यत्र विशेषणतयाऽन्वय इति नियमात् पद्म विशेषणतयोपस्थितस्य पङ्कजनिकर्तुने कुमुदेऽन्वय इति विशेष्यीभूतेन पद्मन स्वातिरिक्त विशेषणतया पङ्कजनिकर्तुः स्वविशेषणस्यान्वयप्रतिबन्धकेनावरुद्धतयाऽन्यत्रान्वेतुमयोग्यतयोपस्थितस्यावयवशक्त्योपस्थितस्येत्यर्थः / स्वतन्त्रोपस्थितये पद्माविशेषणतया पङ्कजनिकर्तरुपस्थितये। प्रतिक्षेपहेतुमुपदर्शयति-योगार्थस्थति- अवयशक्तिजन्योपस्थितिविषयस्य पङ्कजनिकर्तुरित्यर्थः। रूढ्यर्थविशेषणतायां समुदायशक्तिजन्योपस्थितिविषयपद्मरूपार्थविशेषणतायां सत्याम् / तथाभावेऽपि कुमुदपदार्थे विशेषणतयाऽन्वये निराकासत्वेऽपि / विशेष्यतायां पङ्कजनिकर्तृरूपयोगार्थस्य समुदायशक्त्यर्थपद्मनिरूपितविशेष्यतायाम् / स्वातन्त्र्यानपायात् अन्यत्र विशेषतयाऽनुपस्थितत्वलक्षणस्य स्वातन्त्र्यस्यानपायात् सत्त्वात् , तथा .च स्वातन्त्र्येणोपस्थितस्य पङ्कजनिकर्तृरूपयोगार्थस्य कुमुदपदार्थेऽभेदेन विशेषणतयाऽन्वये साकालत्वमनाकुलमेव, एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतया नान्वय इति नियमस्य विरोधाभावादित्यर्थः / ननु यथाऽवयवशक्त्या पङ्कजनिकर्तुः पृथगेवोपस्थितत्वात् स्वातन्त्र्यं तथा समुदायशक्त्या पद्मस्यापि पृथगेवोपस्थितत्वात् स्वातन्त्र्यमेव, तस्य च बाधादभेदेन न कुमुदरूपार्थेऽन्वयसम्भवः, न च रूब्यर्थ पद्मं परित्यज्य योगार्थस्य केवलस्यैव कुमुदपदार्थे योग्यत्वादन्वय इति वक्तुं युक्तं तथा कुत्राप्यदृष्टत्वादित्यत आह- अन्यथेति-अन्वयायोग्यमेकमर्थ परित्यज्य योग्यस्यापरार्थस्य पदार्थान्तरेइन्वयबोधस्यानभ्युपगमे इत्यर्थः / श्येनेन यजेतेति- 'दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यादौ सर्वत्र बलवदनिष्टाननुबन्धित्वमिष्टसाधनत्वं कृतिसाध्यत्वं चेत्येतत्रयं विध्यर्थः, नहि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तत इति प्रवृत्ति प्रतीष्टसाधनताशानमवश्यं कारणमभ्युपगन्तव्यम्, तथेष्टसाधनेऽपि चन्द्रमण्डलानयने कृत्यसाध्ये न प्रवर्तत इति कृतिसाध्यताशानमपि प्रवृत्तिं प्रति कारणं स्वीकर्तव्यम्, तथा मधुविषसम्पृकानमक्षणे इष्टसाधने. कृतिसाध्येऽपि च मरणरूपबलवदनिष्टानुबन्धिनि न प्रवृत्तिरतो बलवदनिष्टाननुबन्धित्वज्ञानमपि प्रवृत्तिकारणम्, एवं च प्रवर्तकत्वानुरोधाद् विधे

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282