Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 86
________________ नयामृततलगी-तक्षिणीताचिया समतो भयोगमः। चार्थक्रियाकारि-सदकारिप्रस्थकव्यक्किमेवार्थ क्रियाजनकप्तस्थकव्यक्तौ प्रस्थकस्वसामान्यमपि नास्तीखा: पगमेऽपि न कश्चिद् दोषः / वस्तुवो व्यावृचिविशेषाद्यतिरिक्तेन नैयायिकादिकल्पितसामान्येन (न) कचिदपि निर्वाहस्तन्मते घटत्वादिसामान्यस्यापि समर्थयितुमशक्यत्वात् , मृत्-स्वर्ण-रजत-पाषाणादिघटेषु मृत्त्व-स्वर्णत्वादिना सार्येण तद्वसिद्धेः, अम्तु मृत्त्व-स्वर्णत्वादिव्याप्यं नानैव घटत्वम् , कुलाल-स्वर्णकारजन्यतावश्छेदकतया तन्नानात्वस्यावश्यकत्वात् , नहि स्वर्णघटादौ चक्रादिकं मृद्घटादौ च लोहवर्तुलादिकं हेतुः, अनुगतधीस्तु कथञ्चिदसौ सादृश्यात्, घटपदं तु नानार्थकमित्यभ्युपगमे कथञ्चिदित्यायनिर्वचनेनेवाशक्तिः जनिकायां प्रस्थकत्वसामान्यस्य नास्तित्वाभ्युपगमेऽपि न कश्चिद् दोषः, तत्र प्रस्थकत्वप्रतीतिर्दोषादेवेत्यर्थः / यदप्यतझ्या वृतिव्यतिरिकं सामान्यं घटत्वादिकं नैयायिकादिभिरभ्युपगम्यते तदपि विचारं न सहत इति प्रस्थकत्वसामान्य तथाभूतमविचाररमणीयमेवेति समहनयाकूतमुपदर्शयति-वस्तुत इति / व्यावृत्तिविशेषेति- अघटव्यावृत्त्यपटव्यावृत्त्यादिरूपव्यावृत्तिविशेषेत्यर्थः, आदिपदात् तत्तदर्थक्रियाजनकत्वाद्युपग्रहः / न क्वचिदपि निर्वाहः प्रस्थक एव प्रस्थकत्वसामान्यमतश्यावृत्तिविशेषातिरिकं न सम्भवतीत्येवं न, किन्तु घट-पटादावपि घटत्व-पटत्वादिसामान्यमतावृत्तिविशेषातिरिकं न सम्भवतीत्याशयः।, कथं न निर्वाह इत्यपेक्षायामाह-तन्मत इति-नैगमनयप्रभवनैयायिकादिमत इत्यर्थः / सार्यस्य जातिबाधकत्वं नेयायिकादिभिरुपगतम् , घटत्वादावपि साङ्कथं समस्तीत्यतो न घटत्वादिसामान्यसिद्धिरित्याह-मृत्-स्वर्णेति / 'मृत्त्व-स्वर्णत्वादिना' इत्यत्रादिपदाद् रजतत्व-पाषाणत्वादेरुपग्रहः, मृत्वाभाववति सौवर्णादिघटे घटत्वं वर्तते, घटत्वाभाववति मादेवशरावादौ मृत्त्वं वर्तत इत्येवं परस्परात्यन्ताभावसामानाधिकरण्यम् , मार्दवघटे च मृत्त्वमपि वर्तते घटत्वमपि वर्तत इति तयोः सामानाधिकरण्यमित्येवं मृत्त्वेन सह घटत्वस्य साङ्कर्यम् , तथा स्वर्णत्वाभाववति मार्दवादिघटे घटत्वं वर्तते, घटत्वाभाववति काञ्चनकटक केयूरादौ स्वर्णत्वं वर्तत इत्येवं परस्परात्यन्ताभावसमानाधिकरण्यम्, सौवर्णघटे च स्वर्णत्वं च घटत्वं च वर्तत इति तयोः सामानाधिकरण्यमित्येवं स्वर्णत्वेन सह घटत्वस्य सार्यम् , अनयैव दिशा रजतत्वादिनाऽपि घटत्वस्य साकूर्यमित्येवं साङ्कण घटस्वादिसामान्यस्यासिद्धरित्यर्थः / साङ्कर्यभयाद् घटत्वादेर्मृत्वादिव्याप्यस्य नानारूपस्य घटादिपदस्य नानार्थकस्य चाभ्युपगमे जात्युच्छेदापत्तिलौकिकव्यवहारबाधश्चेत्युपदर्शयति-अस्स्विति / नानाघटत्वाभ्युपगमो न निष्प्रमाणक इत्यावेदनायाह-कुलालेति- कुलालं विनाऽपि सौवर्णघटस्य स्वर्णकारं विनाऽपि मार्दवघटस्य भावन व्यतिरेकव्यभिचाराद् घटत्वावच्छिन्नं प्रति न कुलालत्वेन नवा स्वर्णकारत्वेन कारणत्वं किन्तु मृत्त्वव्याप्यघटत्वावच्छिन्नं प्रति कुलालत्वेन कारणत्वम् , स्वर्णत्वव्याप्यघटत्वावच्छिन्नं प्रति स्वर्णकारत्वेन कारणत्वमित्येवं कुलालस्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया / मृत्त्वव्याप्यघटत्वस्य स्वर्णकारत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकतया स्वर्णत्वव्याप्यघटत्वस्य सिद्धी घटत्वज़ातिनानात्वस्यावश्यकत्वादित्यर्थः / नन्वेवं मार्दवघटं प्रत्येव चक्रादिकं जनकं न सौवर्णघटादिकं प्रति, एवं सौवर्णघट प्रत्येव लोहवर्तुलादिकं जनकं न मार्दवघटादिकं प्रति व्यभिचारादित्यपि स्यादिति चेत् / अत्र ओमित्येवोत्तरमित्याह-नहीतिस्वर्णघटादौ चक्रादिकं नहि हेतुः, मृद्घटादौ च लोहवर्तुलादिकं नहि हेतुरित्यन्वयः / ननु यदि मृत्त्वादिव्याप्यं नानव घटत्वं तर्हि घटोऽयं घटोऽयमित्यनुगतप्रतीतिर्दिव-सौवर्णघटादौ न स्यात्तन्नियामकस्यैकस्य घटत्वस्याभावादित्यत आहअनुगतधीस्विति / 'कथश्विदसौ सादृश्यात्' इस्यस्य स्थाने 'कथञ्चित्सौसादृश्यात्' इति पाठो युक्तः, सौसाहश्यम्-अतिशयेन सादृश्यम् / एवं सति घटपदस्य नानाप्रवृत्तिनिमित्तकत्वेन नानार्थकत्वमापतदिष्टापत्त्या न दोषावहमित्याइ-घटपदं विति। इत्यभ्युपगमे एवं नैयायिकादिमिरुररीकारे / अत्र सङ्कहनयवादी अरुचिमुपदर्शयति-कयकिरियादीति-यदि मार्दवघदादाने घटत्वं नास्ति तर्हि नानारूप तत्र तत्र सादृश्यनिबन्धनम् , तनिबन्धनं तु घनस्व; मि. नोपार्शयितुं शक्यमित्यशक्तिरेज तनिर्वचनासामर्थ्यलक्ष गा नैयायिकादिभिः स्वस्याविष्क्रियते, तत् किमर्थम् , अतिरिकमातिनीकारेऽपि न तत्र जात्यन्तरमथापि घटत्वं सामान्यं परत्वं सामान्यमित्येवमनुगतप्रतीतिरेकरूपेणाननुमतीकृतेष्वपि सामान्योत मानीस्येवं तैरुपगम्यते कवचिसोसारश्नब जातीनामाबसमानम्, ततश्च तेष्वनुगतमतिरित्य स्यावश्याश्रयणीयत्वे

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282