Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामततरङ्गिणी-तरङ्गिणीतरणिभ्यां समाहुतो नयोपदेशः। नयामृत-धयंश इति-धर्मिणः- आत्मनः, अंशे-नास्तित्वभागे, एको बाईस्पत्यः-चाको नास्तिकः प्रकीर्तितः धर्माणाम् - आत्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वज्ञजातीयत्वादीनाम् , अंशे-नास्तित्वपक्षे, सर्वेऽपि नैयायिक-वैशेषिक-वेदान्ति-साय पातञ्जल जैमिनीयादयःपरतीर्थिकाः, नास्तिकाः, ज्ञेयाः, यत्र यथा यदस्तित्वं तत्र तथा तदनभ्युपगमस्य स्वरसतो भगवद्वचना. श्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः, चार्वाकादिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रूढिस्त्वनुकम्पामात्रम् / / 126 // सम्यक्त्व-मिथ्यात्वस्थानकयोरुक्तमेव प्रकार क्रियावाद-तदितरवादेष्वतिदिशन्नाह इत्थमेव क्रियावादे, सम्यक्त्वोक्तिर्न दुष्यति / मिथ्यात्वोक्तिस्तथाऽज्ञाना-क्रिया-विनयवादिषु // 127 // नयामृत-इत्थमेवेति / इत्थमेव मार्गप्रवेशत्यागाभ्यामेव, क्रियावादे सम्यक्त्वोक्तिः " सम्मः . ट्ठिी किरियावाइ" इत्यादिलक्षणा / अक्रियाऽज्ञानविनयवादिषु च मिथ्यात्वोक्तिः- " सेसा य मिच्छगा वा” इत्यादि, न दुष्यति० न दोषावहः भवति, फलत इत्थं विभागाभिप्रायस्याविरोधात्, जात्या चान्यत्र सर्वतौल्योक्तरुपपत्तेः // 127 / / क्रियावादस्य सम्यक्त्वरूपतामेव युक्त्यन्तरेण द्रढयति- क्रियायां पक्षपातो हि, पुंसां मार्गाभिमुख्यकृत् / अन्त्यपुद्गलभावित्वादन्येभ्यस्तस्य मुख्यता // 128 // नयामृत-क्रियायामिति / क्रियायां पक्षपातो मोक्षेच्छयाऽऽवेशो हि पुंसां मार्गाभिमुख्य. . षद्विशत्युत्तरशततमपद्यमवतारयति- नन्विति। एतेषां नयानाम् / विवृणोति-धर्यश इतीति-धर्मिणोंऽशो धर्म्यश इति समासमवलम्ब्य धर्मिण इत्यस्य विवरणमात्मन इति, अंशे इत्यस्य विवरणं-नास्तित्वमागे इति / बार्हस्पत्यः बृहस्पति प्रणीतसूत्रानुसरणशीलः। स क इत्यपेक्षायामाह-चार्वाक इति- पृथिव्यादिचतुष्टयमेव तत्त्वम् , शरीरव्यतिरिक्त आत्मा नास्ति, प्रत्यक्षमेवैकं प्रमाणमित्याद्युपगन्ता चार्वाकनामा धर्माणामंशो धर्माश इति समासमवलम्ब्य धर्माणामित्यस्य विवरणमात्मनः शरीरपरिमाणत्व-नानात्व-परिणामित्व-ध्रुवत्व-सर्वचजातीयत्वादीनामिति / अंशे इत्यस्य विवरण-नास्तित्वपक्ष इति- आत्मनः शरीरपरिणामित्वादिकं नास्तीति पक्ष इति तदर्थः / सर्वेऽपीत्यस्य पर्यवसितार्थकथन- नैयायिक वैशेषिक वेदान्ति-सालय पातअल-जैमिनीयादय इति / किं नास्तिकपदप्रवृत्तिनिमित्तं येन तद्भावाजैयायिकादयो नास्तिकपदव्यपदेश्या इत्यपेक्षायां तद्भावमुपदर्शयति- यत्र यथेति स्पष्टम् / तहि नैयायिकादीनां. लोकसत्याऽऽस्तिकव्यपदेश्यत्वं कथमित्यपेक्षायामाह - चार्वाकादिभिन्नेति / अनुकम्पामात्रमिति- अनुकम्पैव केवलम् , न तु वस्तुतो नैयायिकादय आस्तिका इति // 126 // सप्तविंशत्युत्तरशततमपद्यमवतारयति- सम्यक्त्वेति। उक्तमेव प्रकारं अनन्तराभिहितमेव मार्गप्रवेश-तत्यागलक्षणप्रकारम् / तदितरेति-क्रियेतरेत्यर्थः। विवृणोति- इत्थमेवेतीति / इत्थमवत्यस्य विवरण- मार्गप्रवेश-त्यागाभ्या. मेवेति / सम्म० इति- " सम्यग्दृष्टिः क्रियावादी" इति संस्कृतम् / सेसा० इति- " शेषाश्च मिथ्यात्वगा वा" इति संस्कृतम् / न दृष्यतीत्यस्य विवरणं- न दोषावहो भवतीति / तत्र हेतुमाह-फलत इति // 127 // ___ अष्टाविंशत्युत्तरशततमपद्यमवतारयति क्रियावादस्येति / विवृणोति-क्रियायामितीति / पक्षपात इत्यस्य विवरणमोक्षेच्छयाऽऽवेश इति / हि यतः। मार्गाभिमुख्य कृदित्यस्य विवरण- मार्गानुसारितास्थैर्याधायको भवतीति /

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282