Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ . यामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। कृत् मार्गानुसारितास्थैर्याधायको भवति, तेनान्त्यपुद्गलभावित्वात् चरमपुद्गलपरावर्तमात्रसंभवित्वात् , अन्येभ्यः- अक्रियावादादिभ्यः, तस्य क्रियावादस्य मुख्यता, तदुक्तं दशाचूर्णी "जो अकिरियावाई सो भविओ अभषिओ वा कण्णपक्खिओ सुक्कपक्खिओ वा। जो किरियावाई सो णियमा भविओ णियमा सुक्कपक्खिओ अन्तो पुग्गलपरिअट्टस्स सिज्झइ" // [ ] इत्यादि / ___ अत्र च क्रियावाद्यादीनां त्रिषष्ट्यधिकशतत्रयभेदप्रतिपादिका"असियसयं किरियाणं, अकिरियवाईण होइ चुलसीइ / अन्नाणि य सत्तट्ठी वेणइयाणं तु बत्तीसा // 1 // " [सू० प्र० सम० अध्य० निर्युक्तौ ] इति गाथा विनेयजनानुग्रहार्थ इह व्याख्यायते- अशीत्युत्तरशतं क्रियावादिनाम् , तत्र कोरं विना क्रियाऽसम्भव इति नाम्नात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणा अमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षाख्यान् नव पदार्थान् पट्टिकादौ लिखित्वा परिपाट्या जीवपदार्थस्याधः, स्व-परभेदावुपन्यसनीयौ, तयोरधो नित्या-ऽनित्यभेदी तयोरप्यधः कालेश्वरा-ऽऽत्म-नियति-स्वभावभेदा उपन्यसनीयाः, ततश्चेत्थमभिलापः कर्तव्यः- अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, तदर्थश्च विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्व कालत इति कालवादिनः पक्षः, अत्रास्तित्वे स्वतस्त्वमवच्छेदकीभूय विशेषणम् , नित्यत्वमात्मन एवोपरञ्जनकं विशेषणम् , कालत इति नियामकं विद्यमानत्वरूपसत्तायाः तेन क्रियापक्षपातस्य मार्गानुसारितास्थैर्याधायकत्वेन, अस्य मुख्यतेत्यनेन सम्बन्धः / अन्त्यपुद्गलभावित्वादित्यस्य विवरणं-चरमपदलपरावर्तनमात्रसंभावित्वादिति / अन्येभ्य इत्यस्य विवरणं- अक्रियावादादिभ्य इति. आदिपदादज्ञान-विनयवादादीनां ग्रहणम् / तस्येत्यस्य विवरणं-क्रियावादस्येति / उक्कार्थे दशाचूर्णिवचनसम्मतिमुपदर्शयति-तदुक्तमिति / जो० इति-“योऽक्रियावादी स भविकोऽभविको वा, कृष्णपक्षिकः, शुक्लपक्षिको वा; यः क्रियावादी स नियमभविको नियमाच्छुक्लपक्षिकोऽन्तःपुद्गलपरावर्तस्य सिद्धयति " इति संस्कृतम् / अत्र च क्रियावादादिविचारे च / प्रतिपादिकेत्यस्य गाथेत्यनेनान्वयः / असिय० इति-" अशीत्युत्तरशतं क्रियाणामक्रियावादिनो भवति चतुरशीतिः / अज्ञानिनश्च सप्तषष्टिवैनयिकानां तु द्वात्रिंशत्" इति संस्कृतम् / इति गाथा उक्तस्वरूपा गाथा / विनेय. जनानुग्रहार्थ शिष्यादिजनानुग्रहार्थम् / इह अस्मिन् ग्रन्थे / व्याख्यायते वित्रियते / क्रियावादिनः स्वरूपं सङ्खयां चोपदर्शयति-तत्रेति-क्रियावाद्यादिषु मध्ये इत्यर्थः / “नाम्ना" इत्यस्य स्थाने " नाना" इति पाठो युक्तः / तंच्छीलाच नानात्मसमवायिनी क्रियां वदितुं शीलं स्वभावो येषां ते तच्छीलास्ते च। ते पुनः क्रियावादिनः पुनः / आत्माद्यस्तित्वप्रतिपत्तिलक्षणा: आत्मादीनां पदार्थानां यदस्तित्वं तदभ्युपगमस्वरूपाः / अमुनोपायन जीवा-ऽजीवेत्याद्यनन्तरोपदर्यमानोपायेन / परिपाट्या लेखन भावयति-जीवपदार्थस्याध इति- जीवः स्वतः परतश्च नित्योऽनित्यः कालेश्वराऽऽत्म-नियति-स्वभावभेदतः, एवमुट्टङ्कनम् / तयोरधः स्व-परयोरधः / तयोरप्यधः नित्या-ऽनित्ययोरप्यधः / ततश्च एवं परिपाट्योपन्यासतश्च / इत्थम् अस्ति जीव इत्याद्यनन्तराभिधीयमानप्रकारेण / तदर्थश्च अस्ति जीवः स्वतो नित्यः कालत इत्यभिलापार्थश्च / अत्र अस्मिन् विकल्पे / अवच्छेदकीभूय विशेषणम् अस्तित्वे अवच्छेदकतया विशेषणं स्वतस्त्वमित्यतः स्वरूपावच्छिन्नास्तित्ववानित्याकारता प्रयोगस्य निष्पद्यते। कालतो नित्य आत्मेत्यपि प्रयोगघटकम्, तत्र नित्यत्वमुपरजकविशेषणम् , कालत इति चास्तित्व एव नियामकतयाऽन्वेतीत्याह- नित्यत्वमिति / कथं कालत इति नियामकमित्यपेक्षायामाह- विद्यमानत्वेति- एतेन नित्य आत्मा कालनियम्यत्वासाधारणात्मत्वाद्यवच्छिन्नविद्यमानत्वरूपा

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282