Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 278
________________ नयामृततरधिनी सरमिनीतरणिया समतो पोपण। अथ प्रशस्तिः // येषां श्रीरमिता मिता कृतिरतीवार्थप्रदा भासुरा, भक्तिवारविभौ नयामृतघटा व्याख्यानभूतिः परा। ये तीर्थोनतिकृत्यजातयशसः शिष्यप्रशिष्याञ्चिताः, सूरीणां प्रवरा जयन्ति कृतिनः श्रीनेमिसूरीश्वराः // 1 // तेषां शिष्याणुकेनामलसुनयसुधास्वादलशोत्सुकेन, सिद्धान्ताभ्यासमात्रव्यसननियतिना विज्ञवर्गानुगेन / श्रीमल्लावण्यसूरीत्यभिहितशमिना निर्मितैषा नयार्था, व्याख्या सन्दृन्धभावा जनयतु प्रमुदं स्वानुभूत्या बुधानाम् // 2 // शब्दार्थाशुद्धिदोषानिह कृतिप्रवराः शोधयिष्यन्ति येषां दृष्टिः सूक्ष्मार्थतत्त्वाप्रतिहतगमना दोषमोषप्रगल्भा / सत्यादानस्वभावा परगुणघटना चान्तदेहा विमुक्ता, रागद्वेषादिशक्त्या स्वपरविभजनादृष्ट्यसम्पीडितार्था // 3 // ये नान्येषां सहन्ते कृतिमतिविमलां दोषपोषकदक्षास्तेषां दृष्टिः पतन्ती कथमिह सफला नैव दुर्नीतिदृष्ट्या / सापेक्षे वस्तुतत्त्वे गुणगणकलिते दोषपोषोऽप्यपेक्षादृष्ट्या युक्तो न चास्मादपहतिरणुका स्यादनेकान्तवादे // 4 // किन्त्वेषाऽऽहार्यरूपा गुणगणघटनां बाधते नैव सत्या, मिथ्याऽपेक्षाविमुक्ता स्वयमपि लभते नात्मरूपं कुदृष्टिः / इत्थं नैवापसार्या प्रमितिपरिगताद् वस्तुनो लालनीया, त्यक्त्वा मात्सर्यमेषाऽप्युपकृतिपदवीं याति सापेक्षतायाम् // 5 // नयामृततरङ्गिणी क च नयोपदेशाश्रिता, यशोविजयवाचकप्रवरगुम्फितार्थान्वया / क तत्र रंचिता मया विवृतिरक्षरार्थप्रभा, तथाऽपि परिशीलनं नयतेरिह स्यान्मम // 6 // भादौ मालमत्र तस्य च फलं व्याख्याकृतश्चापि तत्, नीतेलेक्षणमत्र चर्चितमपेक्षास्वं नयकाश्रितम् / साक्षी लाघवमत्र तर्कणविधौ श्रीहर्षसंवादितार्थापत्तिर्व्यवहारसतिरितोऽवच्छेद्यबुद्धिप्रथा // 7 // अन्या चापि कथा विवेकचतुरापेक्षाश्रिता दर्शिता, प्रत्यक्षाकलितेऽपि वस्तुनि मतिः स्पष्टा त्वपेक्षाश्रिता / - दीर्घाध्यक्षमुखो निदर्शनतया सन्दर्शितोऽपेक्षया चर्चा चावरकाश्रिताऽत्र बहुला संगुम्फिता युक्तितः // 8 // साऽपेक्षा मतभेदहेतुरुदिता वैज्ञानिकी वास्तवी, तात्पर्य च प्रवर्तते स्वविषये सम्बन्धतोऽपेक्षया / यत्कोव्यन्तरबाधनं तदपि चेष्टार्थस्य सन्दीपनं, तद्युक्त्या च समर्थितं मतभिदैदम्पर्यमावेदितम् // 1 // सङ्ख्या द्वित्वमुखाऽप्यपेक्षमतितो व्यङ्गया तथा जायते, इत्येवं मतभेदसाधनघटा संदर्शिता विस्तृता / / व्यङ्गया तत्र गुरोर्मताऽक्षिचरणैरुत्पत्तिरेवाहता, जैनानां मतमत्र दर्शितमपेक्षाकान्तमत्युज्ज्वलम् // 10 // सापेक्षे विषये प्रतीत्यवचनं तनीतिग लक्षणं, भावोऽभावनिषेधरूपविधया सापेक्षताभाग मतः / नाभावोऽपि प्रमेयतादिप्रमितः सापेक्षताभाजनं, चात्राभावमतेर्विचारबहुलीभावो निसर्गोज्ज्वलः // 11 // अस्तित्वादिकसप्तधर्मभजनातः सप्तभङ्गी तु या, सा सम्पूर्णप्रमात्मधीजनकतायोगात् प्रमाणं भवेत् / स्याच्छन्दात् प्रतिभामन्यघटनायोगेऽपि चैकैकगं, वाक्यं तन्नयवाक्यमर्थगतितोऽभीष्टैकदेशाश्रितम् // 13 // .. भज्ञानामुपपत्तिरत्र नयतोऽवक्तव्यभजोगमे, नान्यस्माइजुसूत्रतस्तु घटते चर्चाऽत्र सम्यकृता / वाक्यं चान्यनिषेधकं न च नयो दुर्नीतिवाक्यं तु तत्, इत्येवं त्रिविधं निजेऽपि च मते नो दिग्पटस्यैव तत् // 1 // एका-ऽनेकप्रतीतिसङ्गतिरियं स्यान्माननीत्याश्रिता, चित्रे गौतमशिष्यसम्मतिमिता चित्रं च सर्व मतम् / नव्यश्चित्रमनेकमेव गदितं प्राचां तदेक मतं, युक्तिश्चोभयसम्मताऽत्र गदिता स्वीयं मतं चाहतम् // 14 // विस्तीर्णाऽत्र विशिष्टबुद्धिविषया चर्चा प्रमाणोद्ता, चातुर्विध्यमुदाहृतं मतिधनैर्नैयायिकैस्तद्गतम् / अत्रान्ते तु प्रपश्चितं निजमतं येनान्यदीयं मतं, युक्तिवातकदर्थितं विषयताऽऽनन्त्यादनन्तैव सा // 15 // नायं संशय एककोटिकतया नातः समूहात्मको, याथार्थ्याद् भ्रम एष नौ न च प्रमाऽपूर्णत्वतः स्यालयः / किन्स्वंशः प्रमितेर्यथा जलनिधे गस्तदंशो मतो, नाम्भोधिनं च सोऽसमुद्र इति पल्लोके प्रसिद्धः स्फुटम् // 16 // स्वायें सत्यतया मिताः परहताः सर्वे त्वसत्या नया, नैकान्तो विदुषां मतोऽत्र विषये स्पष्टप्रथा सम्मत्तौ / / बालस्पर्शितयाऽप्रमा नहि मता बौद्धादिनीतिप्रहा, यत्नप्रभागताऽपि च मती रत्नस्य तत्त्पर्शिनी 1

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282