Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 287 ___एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणाऽमुनोपायेन चतुरशीतिद्रष्टव्याः, तथाहि-एतेषां पुण्या-ऽपुण्यविवर्जितपदार्थसप्तकं न्यसनीयम्, पुण्या-ऽपुण्यनिरासस्य नास्तिकनाम्नैव सुप्रसिद्धत्वेन पुनरविवक्षितस्वात् , तत्र च जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्या-ऽनित्यभेदी नाङ्गी. क्रियेते, नित्या ऽनित्ये ह्युपरञ्जकत्वेन तदुपन्यासविशेषणे, ते चोपरञ्जनीयाभावात् कमुपरञ्जयेताम् , निषेध प्रतियोगिता समानाधिकरण-व्यधिकरणधर्मविधयाऽवच्छेदकत्वेन तदुपन्यासश्च स्वतस्त्व-परतस्त्वभेदद्वयं नातिक्रामतीति पृथक् तदुपन्यासो निर्बीज इति युक्तमीक्षामहे / कालादीनां च पञ्चानां षष्ठी यदृच्छो, पन्यसनीया, यदृच्छा नामाऽकस्माद्भावः, तथा च आकस्मिकोत्पादेनापि सम्भाव्यमानस्य जीवादेः समुच्चिनोति, उच्यते क्षणिकवादिभिः कथ्यते / एते च अक्रियावादिनोऽनन्तरमभिहितस्वरूपाः पुनः / "लक्षणाऽमनो" इत्यस्य स्थाने " लक्षणो अमुनो" इति पाठो युक्तः / अमुनोपायेन तथाहीत्यादिनाऽनन्तरमेव वक्ष्यमाणोपायेन / ' एतेषाम् अक्रियावादिनाम् / पुण्या-ऽपुण्यविवर्जितेति जीवा-ऽजीवा-ऽऽश्रव-बन्ध-संवर-निर्जरा-पुण्याऽपुण्य-मोक्षेषु नवसु पदार्थेषु पुण्याऽपुण्ये विहाय जीवाऽजीवादिपदार्थसप्तकं न्यसनीय- स्थापनीयम् / स्थापनायां पुण्याऽपुण्यविवर्जनं कथमित्य. पेक्षायामाह-पुण्या-पुण्यनिरासस्येति- जीवाऽजीवादिपदार्थानां नास्तित्वप्रतिपत्त्यर्थमेव न्यासः क्रियते, अक्रियावादिनां यन्नास्तिक इति' नाम तेनैव पुण्याऽपुण्यनिरासस्य पुण्याऽपुण्यापाकरणस्य सुप्रसिद्धत्वेनेति- नास्तिकास्त एवोच्यन्ते ये पुण्यापुण्ये न स्वीकुवन्तीत्येवं लोके सुप्रतीतत्वेनेत्यर्थः / अविवक्षितत्वादिति- यो हि परस्याज्ञातः, संदिग्धो विपर्ययविषयो वा भवति तदवबोधनायैव वक्तुर्विवक्षा भवति, यश्च निश्चितस्तत्राज्ञान-संशय-विपर्ययनिराकरणलक्षणप्रयोजनामावाद विवक्षा न भवत्येवमविवक्षितत्वादिति पुण्याऽपुण्ययोन न्यसनमित्यर्थः / तत्र च जीवाऽजीवादिसप्तपदार्थन्यासे च / जीवस्य जीवपदार्थन्यासस्य / अधः अधस्तात् / स्वपरविकल्पभेदद्धयोपन्यास इति- स चेत्थं निभालनीयः-जीवः स्वतः परतश्च कालत ईश्वरत आत्मतो नियतितः स्वभावतो यहच्छातच, एवमजीवादिपदार्थन्यासस्याधस्तादपि न्यासो बोध्यः, सर्वत्र नास्तीति न्यासो निषेधप्रतिपादकः कर्तव्यः, कालादीनां चेत्याद्यप्रिमग्रन्थं प्रतिसन्धाय मूलानुपदर्शितोऽत्र स्व-परयोरधस्तात् कालादिन्यास उल्लिखितः / तत्र नित्योऽनित्यश्चेत्येवं न्यासः कथं नेत्याकालानिवृत्तये त्वाह-असत्वादात्मन इति- अक्रियावादिनां मते आत्मनोऽसत्त्वादभावादित्यर्थः / आत्मनोऽभावेऽपि यथा कालादीनां न्यासस्तथा कथं न तयोास इत्यपेक्षायामाह-नित्याऽनित्ये इति / तदुपन्यासेति-जीवोपन्यासेत्यर्थः / ते च नित्यानित्ये पुनः / उपरजनीयाभावात्- उपरजनीयस्यात्मनोऽभावात् / कमिति-कावा न कमपीत्यर्थः / ननु नित्यत्वेनात्मा नास्ति, अनित्यत्वेनास्तीत्येवमात्मनिष्ठप्रतियोगितायां निषेधनिरूपितायामवच्छेदकविधया नित्यत्वाऽनित्यत्वयोरन्वयसम्भवात् तत्प्रयोजनक एव तयोरुपन्यासोऽस्त्वित्यत आह-निषेधेति- यथा घटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते घटत्वमपि तत्र वर्तत इति भवति, समानाधिकरणो धर्मों घटत्वमिति समानाधिकरणधर्मविधया घटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वम् , पटत्वेन घटो नास्तीत्यत्र निषेधस्य घटात्यन्ताभावस्य प्रतियोगिता घटे वर्तते न च तत्र पटत्वं वर्तत इति भवति पटत्वं व्यधिकरणधर्म इति व्यधिकरणधर्मविधया पटत्वस्य घटनिष्ठप्रतियोगिताया अवच्छेदकत्वं तथा प्रकृते आत्मनोऽसत्त्वान्निषेध्ये तस्मिन् नित्यत्वाऽनित्यत्वयोरभावान तयोः समानाधिकरणधर्मत्वमिति यद्यपि समानाधिकरणधर्मविधया न तयोनिषेधप्रतियोगिताया अवच्छेदकत्वं तथापि ब्यधिकरणधर्म विधयाऽवच्छेदकत्वं सम्भवतीति तेन नित्यत्वाऽनित्यत्वोपन्यासश्च स्वतस्त्व-परतस्त्वान्यतरस्मिन्नेव तयोरन्तर्भावात् स्वतस्त्व-परतस्त्वोपन्यासान्तर्गत एव तयोरुपन्यास इति पृथकया तयोरुपन्यासो निर्बीज इत्येतस्मात् कारणान तयोरुपन्यास इति युकं पश्याम इत्यर्थः / “निषेधप्रतियोगिता" इत्यस्य स्थाने "निषेधप्रतियोगितायाः" इति पाठो युक्तः तस्य' चावच्छेदकत्वेनेत्यनेनान्वयः / कालादयः पञ्च यदृच्छा च स्वतः परतश्चेत्यस्याधस्तादुपन्यसनीया इत्याह- कालादीनां चेति-षष्ठया यदृच्छाया अधिकाया उपन्यसनीयत्वप्राप्ती कालादीनां पञ्चानामुपन्यसनीयत्वं प्राप्तमेवेति यहच्छा किंस्वरूपेत्यपेक्षायामाह-यहच्छेति। नामेति कोमलामन्त्रणे। तथा च अकस्माद्भावलक्षणाया यहच्छाया उपन्यासे च /

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282