Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ बयामृततरङ्गिणी-तरङ्गिणीतरणियां समलहतो नयोपदेशः। सम्भवतीति, स्थाणुर्वा पुरुषो वा राक्षसो वेत्यादिविकल्पानां वस्तुनि प्रवृत्तिदर्शनात् / अतात्त्विकी सा कल्पना पुरुषबुद्धिमात्रप्रभवा, इयं तु शास्त्रीया जीवेश्वरविभागादिव्यवस्थेति कथं तत्र विकल्पस्पर्श इति चेत् ? नूनमतिमेधावी भवान् येनेत्थं वदसि, अद्वितीयात्मतत्त्वं हि प्रधानं फलवत्त्वादशातत्वाच्च प्रमेयम् , शास्त्रस्य जीवेश्वरविभागादिकल्पनास्तु पुरुषबुद्धिप्रभवा अपि शास्त्रेणानूयन्ते तत्त्वज्ञानोपयोगित्वात् " फलवत्सन्निधावफलं तदङ्गम् " [ ] इति न्यायात् भूमसिद्धस्यापि श्रुत्याऽनुवादनभावात् / एतेन द्वैतसमानाश्रयविषयत्वनियमाज्जडैव प्रामाण्यप्रयोजनाभावेनाज्ञानानङ्गीकारात्, तदवनन्वेकस्वरूपे पुरुष स्थाणौ वा येयं स्थाणुर्वाऽयं पुरुषो वाऽयं राक्षसो वाऽयमित्यादिकल्पना सा न वस्तुनिबन्धना किन्तु पुरुषबुद्धिमात्रप्रभवेत्यनेकधा सम्भवति, जीवेश्वरविभागव्यवस्था तु शास्त्रीया वस्तुतत्त्वनिबन्धनवेति वस्तुन एकस्वरूपत्वा देकस्वरूपैव सा भवितुमर्हति, न नानकस्वरूपा यतो वस्तुनि न विकल्पस्पर्श इत्याशङ्कते- अतात्विकी सेति / अतास्विकी अपारमार्थिको / सा स्थाणुर्वा पुरुषो वेत्याकारा। इयं वित्यस्य जीवेश्वरविभागव्यवस्थेत्यनेनान्वयः / यायां जीवेश्वरविभागादिव्यवस्थायाम् / समाधत्ते- नूनमिति- निश्चितमित्यर्थः / “धीर्धारणावती मेधा" इति वचना दतिमेघावीत्यस्यात्यन्तधारणाशालिबुद्धिमानित्यर्थः, उपहासवचनं चेदम् , यतो जीवेश्वरविभागादिकल्पनाः पुरुषबुद्धिप्रभवा एव, तासामनुवादमात्रं शास्त्रेण, न च तत्र शास्त्रस्य प्रामाण्यम् , अन्याशात एवार्थे शास्त्रस्य प्रामाण्याभ्युपगमादित्यशास्त्रीया. स्वपि जीवेश्वरविभागादिकल्पनासु शास्त्रीयत्वमवधारयतो भवतोऽतिमेधावित्वं नास्त्येवेति / येन अतिमेधावित्वेन, अर्थाद् अतिमूढत्वेन / इत्थम् अतात्विकी सेत्यादिस्वरूपम् / शास्त्रीयं तत्त्वमद्वितीयात्मतत्त्वम् , जीवेश्वरविभागादिकल्पना न शास्त्रीयाः किन्तु पुरुषबुद्धिप्रभवा इत्येतत् स्पष्टयति-अद्वितीयेति। "प्रमेयम् , शास्त्रस्य" इत्यस्य स्थाने " प्रमेयं शास्त्रस्य / ". इति पाठो युक्तः, हि यतः, फलवत्त्वादज्ञातत्वाच्च प्रधानं सदद्वितीयात्मतत्त्वं शास्त्रस्य प्रमेयमिति तदेव शास्त्रीयमित्यर्थः / पुरुषबुद्धिमात्रप्रभवाणामपि जीवेश्वरविभागादिकल्पनानां तत्त्वज्ञानोपयोगित्वाच्छास्त्रेणानुवादः “असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते" [.] इति वचनादित्याह- जीवेश्वरविभागादिकल्पनास्त्विति / तत्त्वज्ञानोपयोगित्वेन प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं न्याय्यमित्यावेदयति-फलवदिति- यथा दर्श-पौर्णमासाभ्यां स्वर्गकामो यजेतेति विधिः स्वर्गफलकदर्शपौर्णमासयागप्रतिपादकत्वात् फलवान् , तत्प्रकरणपठितः समिधो यजतीत्यादिविधिः समिधा यागादिप्रयाज. पञ्चकाफलवत्प्रतिपादकत्वादफल: सन् दर्शपौर्णमासादियागविध्यङ्गं भवति-समिद्यागादिभिरुपकृत्य दर्शपौर्णमासाभ्यां स्वर्ग भावयेदिति, तथा प्रकृतेऽपि अद्वितीयात्मतत्त्वज्ञानान्मोक्ष इति मोक्षरूपपरमपुरुषार्थसाधनज्ञानविषयत्वादद्वितीयात्मतत्त्वं फलवत् तत्प्रतिपादकवचनमपि तथा तत्सन्निधौ श्रूयमाणं प्रमाणान्तरसिद्धमपि जीवेश्वरविभागादिकमफलं सत् तदङ्गमिति प्रमाणान्तरसिद्धानामपि तासां शास्त्रेणानुवदनं युक्तमिति मुकुलितोऽर्थः। भमसिद्धस्यापीत्यस्यानेकप्रमाणसिद्धस्यापीत्यर्थः / एतेनेत्यस्यायमेव परिहार इत्यनन्तरं ज्ञातव्य इति पूरितेनान्वयः / “द्वैतसमानाश्रयविषयत्वनियमाजडेव प्रामाण्यप्रयोजनाभावेनासानानङ्गीकारात्" इत्यस्य स्थाने " अद्वैतस्य चैतन्यस्य अज्ञानाश्रयविषयत्वनियमात् ; जडे व प्रमाणप्रयोजनाभावेनाज्ञानानङ्गीकारात्" इति पाठो युक्तः, अद्वैतस्य- अद्वैतस्वरूपस्य चैतन्यस्य शुद्धब्रह्मणः, अज्ञानाश्रय विषयत्वनियमात्- अद्वितीयचैतन्यमेवाज्ञानस्याश्रयोऽज्ञानस्य विषयश्चेत्येवं नियमात्, " आश्रयत्व-विषयत्वमागिनी निर्विभागचितिरेव केवला / पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः // // " [1. 319 ] इति संक्षेपशारीरकवचनात् , जडे च-चैतन्यभिन्ने पुनः, प्रमाणप्रयोजनाभावेनेति-चैतन्यस्य स्वयं प्रकाशस्वरूपत्वात् तत्राज्ञानरूपावरणाभावे तत्प्रकाशः सर्वदैव स्यात् , यथा दीपस्य प्रकाशस्वरूपस्य शरावाद्यावरणाभावे प्रकाश इति चैतन्ये आवरणरूपाज्ञानकल्पने प्रमाणं विद्यते, जडस्य तु स्वयं प्रकाशरूपत्वाभावात् प्रकाशस्वरूपनिरावृतचैतन्यतादात्म्याच्यासादेव प्रकाशो नान्यथेति तत्रावरणकल्पने प्रमाणं न विद्यते न वा किमपि प्रयोजनम्, चैतन्ये तु सत्यावरणे न प्रकाशः, तदपगमे तु प्रकाश इत्येवं प्रयोजनं विद्यते, तथा यावदज्ञानसम्बन्धस्तावद् बन्धः, सर्वथा तदपगमे मोक्ष इत्येवमपि प्रयोजनं विद्यते, एवं.च जडे प्रमाण-प्रयोजनयोरभावेनाज्ञानस्यानभ्युपगमादित्यर्थः / नन्वेवं जडेऽज्ञानाभावे शुक्यज्ञानं रज्ज्वधानमित्येवं शक्तिरज्ज्वादावशानव्यवहारो न स्यादित्यत आह-तदवच्छिन्नेति शुक्क्याद्यवच्छिन्नेत्यर्थः, तत्र शुक्क्यादौ, तथा च शुक्क्य

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282