Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 374 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलट्टतो नयोपदेशः / छिन्नम् , तथामव्यत्वकार्यतायास्तथाभावेऽपि दृष्टदण्डादिकार्यताया घटत्वाद्यवच्छेदेनैव यथादर्शनमभ्युपगमेन प्रवृत्त्यादिव्यवहारानुच्छेदात् , इष्यते चानन्यगत्या परेणाप्यर्थसमाजसिद्धधर्मेणापि परामर्श-तत्त्व जैनानां न किमप्येवमभ्युपगमे छिन्नं खण्डितं भवति / नन्वेवं घटत्वादिसामान्यधर्ममात्रावच्छिन्न कार्यताया अभावात् तनिरूपितदण्डत्वाद्यवच्छिन्न कारणताया अप्यभावेन घटाद्यार्थिनस्तन्निमित्तदण्डादिसम्मेलनप्रवृत्त्यादिव्यवहारोच्छेदः प्रसज्येतेत्यत . आह-तथाभव्यत्वकार्यताया इति- तथाभव्यत्वनिष्ठकारणतानिरूपितकार्यताया इत्यर्थः / तथाभावेऽपि चैत्रावलोकितमैत्रनिर्मितनीलेतर घटत्वाद्यवच्छिन्नत्वस्य भावेऽपि / दृष्टेति- दृष्टा अन्वय-व्यतिरेकप्रहसचिवप्रत्यक्षविषयीभूता या दण्डत्वाद्यवच्छिन्नकारणतानिरूपितकार्यता तस्याः, घटत्वाद्यवच्छेदेनैव घटत्वाद्यवच्छिन्नत्वेनैव, यथादर्शनमभ्युपगमेन- प्रत्यक्षमनतिक्रम्य स्वीकारेण, घटादिकार्यसम्पादनार्थ दण्डादिकारणसङ्टनादिविषयकप्रवृत्त्यादिव्यवहारेच्छाभावादित्यर्थः / प्रत्येकधर्मप्रयोजकानेकसामग्रीप्रयोज्यत्वलक्षणार्थसमाजसिद्धत्वाकान्तधर्मेणापि कार्यत्वं नैयायिकादिभिरप्युपेयत इति तद्रूपेण तथाभव्यत्वनिरूपितकार्यत्वकल्पना नादृष्टचरीत्याह- इष्यते चेति- अभ्युपगम्यते चेत्यर्थः / अनन्यगत्या व्यतिरेकव्यभिचारनिवारकप्रकारान्तराभावेन / परेणापि नैयायिकादिनाऽपि / अर्थसमाजसिद्धधर्मेणापि स्वघटकप्रत्येकधर्मप्रयोजकसामग्रीसमुदायप्रयोज्य-. धर्मेणापि / परामर्शति- वह्विव्याप्यधूमवान् पर्वत इति परामर्शात् पर्वतो वहिनमानित्यनुमितिरुपजायते, वहिव्याप्यालोकवान् पर्वत इति परामर्शादपि पर्वतो वह्निमानित्यनुमितिरुपजायत इति वह्निव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकनिश्चयात्मकपरामर्शाभावेऽपि वह्निव्याप्यालोकत्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकनिश्चयात्मकपरामर्शात् पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताकानुमित्युत्पत्तेर्व्यतिरेकव्यभिचारेण वह्नित्वावच्छिन्नप्रकारता.. निरूपितपर्वतत्वावच्छिन्नविशेष्यताकानुमितित्वावच्छिन्नं प्रति न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिव्याप्यधूमत्वावच्छिन्नप्रकारतानिरूपकनिश्चयत्वेन कारणत्वं किन्तु वहिव्याप्यधूमवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुकानुमितित्वावच्छिन्नं प्रति निरुक्तपरामर्शत्वेन कारणत्वम् , एवं वह्निव्याप्यालोकवान् पर्वत इति परामर्शाव्यवहितोत्तरनिरुक्तानुमितित्वावच्छिन्नं प्रति वहिव्याप्यालोकवान् पर्वत इति परामर्शत्वेन कारणत्वमित्येवाभ्युपगन्तव्यम्, तच्चानुमितिसामान्यं प्रति व्याप्तिज्ञानसामान्य कारणमित्यनुमितित्वं व्याप्तिज्ञानस्य कार्यतावच्छेदकम् , वह्निप्रकारकत्वं च तत्र व्याप्तौ वह्निनिरूपितत्वज्ञानप्रयोज्यमिति तद्वयाप्तिविशेष्यकस्य निरूपितत्वसम्बन्धेन वहिप्रकारकस्य वद्दिननिरूपितत्वप्रकारकस्य वा ज्ञानस्य कार्यतावच्छेदकम्, पर्वतनिष्ठविशेध्यताकत्वं चानुमितौ व्याप्यज्ञान पर्वतनिष्ठविशेष्यकत्वप्रयोज्यमिति पर्वतनिष्ठविशेष्यताकत्वमनुमितौ पर्वतविशेष्यकव्याप्यज्ञानस्य कार्यतावच्छेदकम् , तदव्यवहितोत्तरत्वावच्छिन्नं प्रति तदेव कारणमिति परामर्शाव्यवहितोत्तरत्वावच्छिन्नं प्रति परामर्शः कारणमिति परामर्शाव्यवहितोत्तरत्वं परामर्शस्य कार्यतावच्छेदकत्वम् , तेषां च सर्वेषां पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनव्याप्यधूमत्वावच्छिन्नप्रकारताकनिश्चयात्मकपरामर्शाव्यवहितोत्तरपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवहिनत्वावच्छिन्नप्रकारताकानुमितित्वशरीरे प्रविष्टत्वमिति भवत्यर्थसमाजसिद्धेन निरुतधर्मेण परामर्शनिरूपितकार्यता, एवं तत्त्वज्ञानादिनिरूपिता स्वाव्यवहितोत्तरमोक्षत्वाद्यवच्छिन्न कार्यताऽपि तथेत्यर्थः / तथा कालस्य देशस्यापि कारणत्वं परमतेऽवश्यमभ्युपेयमिति तदपेक्षया लाघवादेकस्य तथाभव्यत्वस्यैव कारणत्वं युक्तं तत एव नियतकालनियतदेशविभिन्नकार्योत्पत्तिसम्भवेन कार्यैकत्वैककाले नानाकार्योत्पत्त्येकदेशे नानाकार्योत्पत्त्यादेर्वारणसम्भवादित्याह-किञ्चेति / धारावाहिकस्थले इति - घटे चक्षुस्संयोगा. नन्तरं यावत्कालं विषयान्तरेण सह चक्षुस्संयोगो न भवति किन्तु पूर्वकालीन एव घटचक्षुस्संयोग एक एव तावत्कालीनोऽवतिष्ठते, तत्र घटचक्षुस्सयोगात् कामिकाणि घटज्ञानानि जायन्ते तद्धारावाहिकस्थलं तत्रेत्यर्थः / " कार्यककल्पनिरासाय" इत्यस्य स्थान " कार्यकत्वनिरासाय" इति पाठी युक्तः, यदेव पूर्वपूर्वज्ञान प्रति कारणं तदेवोत्तरोत्तरज्ञान प्रति यदि तदा कारणभेदाभावात् कार्यभेदो न स्यात् किन्तु कार्यकत्वमापद्यतेत्यतः कार्यैकत्वापत्तिवारणायेति तदर्थः। तत्तत्क्षणत्वेन कालस्य कारणतेति- तत्तज्ज्ञानं प्रति तत्तज्ज्ञानाव्यवहितपूर्ववर्तितत्तत्क्षणत्वेन कालस्य कारणत्वमिति तत्तत्कालघटितसामग्रीभेदात् तत्तज्ज्ञानरूपकार्यभेद इति भवति कार्यैकत्वनिरास इत्यर्थः / ननूतरोत्तरज्ञानं प्रति पूर्वपूर्वज्ञानं कारणमिति कारणभेदात् कार्यभेदस्य सम्भवेनेत्येतावतापि कार्यकत्वनिराससम्भवेन किं कालस्य कारणत्वकल्पनयेत्यत आह-पूर्वपूर्वघटमानानामिति / अथवा “कार्यककल्पनिरासाय" इत्यस्य स्थाने ' कार्यककालत्वनिरासाय " इति पाठो युक्तः,

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282