Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामततरङ्गिणी-तरहिणीतरणिभ्यो समबहतो गयोपदेशः। न्तरमहस्तासामेव वा विशेषव्याप्तीनां वविनिरूपितधूमनिष्ठव्याप्तित्वेनानुगतीकृतानां धूमत्ववतित्वावच्छेदेन प्रहः कारणमास्थीयत इत्येतावत् , एवमिहाप्यसिद्धसाध्यविशेषाय साधनविशेषे प्रवर्तमानस्य तत्तव्यक्ति. विशेषावच्छिन्नकार्यकारणभावग्रहः सम्भवतीति सामान्यावच्छेदेन कारणताग्रहप्रवृत्त्यर्थमिष्यते, न तु प्रतिव्यक्तिविशेषकारणत्वं त्यज्यते / अत एव गङ्गेशेनापि तत्तन्नतित्वेन तत्तद्विघ्नध्वंसे हेतुत्वमुक्तमित्यनुपपत्त्यभावात् / केवलमेकत्रर्जुसूत्रादिशुद्धनयस्य अपरत्र व्यवहारनयस्य प्रवृत्तिः, व्यवहारे च " जो तुल्लसाहणाणं " [ ] इत्याद्युक्तोपपत्त्या पूर्वकृतस्यानन्यथासिद्धस्यान्वय-व्यतिरेकाभ्यां पूर्वपुरुषकारस्य च हेतुत्वमिष्यते, पुरुषकारपदं च स्व-स्वविषयान्यतरपरतया दण्डादेरप्युपलक्षणमिति न तदसम्हः, तथा च संकलनयदृष्ट्या मुद्पत्यादिदृष्टान्तेन सिद्धान्तसिद्धा पञ्चकारणी सर्वत्र सङ्गतिमङ्गति, तत्पक्षस्य सर्वनयमत्वेन सम्यगरूपत्वात्, एककारणपरिशेषपक्षस्य च दुर्नयत्वेन मिध्यारूपत्वात् , तदाहुराचार्या:व्याप्तित्वेन ग्रहो न सम्भवतीत्यत:-वह्निनिरूपितेति- वह्निनिरूपिता धूमनिष्ठा या व्याप्तिः / तत्र वह्नित्वेन सर्वेषां. नां धूमत्वेन सर्वेषां धूमानामनुगमनात् सर्वा अपि तत्तद्वहिनिरूपितास्तत्तद्र्मनिष्ठा व्याप्तय इति तत्त्वेन तादृशव्याप्तित्वेनानुगतीकृतानामेकीकृतानाम् , यद्यपि तत्तद्वयाप्तित्वेन तासां तत्तद्वयक्तिष्वेव सत्त्वतो धूमत्व-वह्नित्वावच्छेदेन ग्रहो न सम्भवति तथापि यद्रूपेणैकीकृतास्तास्तद्रपेण तासां धूमत्व-वहित्वावच्छेदेन प्रहः सम्भवतीति तथाग्रहः कारणमास्थीयते स्वीक्रियते इति / एवं चोक्कदिशा प्रकृते इष्टसाधनत्वग्रहः सम्भवतीति ततः साध्यविशेषार्थ साधनविशेषे प्रवृत्तिः सम्भवतीत्याह- एवमिहापीति / “ग्रहप्रवृत्त्यर्थ" इत्यस्य स्थाने "प्रहः प्रवृत्त्यर्थ" इति पाठो युक्तः / न त्वित्यस्य त्यज्यत इत्यनेनान्वयः, प्रवृत्त्यर्थ सामान्यावच्छेदेन कारणताग्रहस्य स्वीकारेऽपि प्रतिव्यक्तिविशेषकारणत्वं न तु त्यग्यते इत्यर्थः / विशेषरूपेण कार्यकारणभावे चिन्तामणिकृत्सम्मतिमुपदर्शयति-अत एवेति-विशेषरूपेण कार्यकारणभावस्याभ्युपगमादेवेत्यर्थः / गढ़ेनापि चिन्तामणिकृता गङ्गेशोपाध्यायेनापि, अस्योकमित्यनेनान्वयः। एवं सति चिन्तामणिन्मतर्जुसूत्रमतयोः को विशेष इत्यपेक्षायामाह-केवलमिति- एकत्र तत्तत्क्षणत्वेन हेतुत्वमिति कालवेन हेतुत्वमिति प्रागभावसमवायिकारणविधया . ' हेतुत्वमिति तथामव्यत्वस्य तत्तकार्य प्रति हेतुत्वमिति च मतेषु / ऋजुसूत्रादीति- आदिपदात् संग्रहैवम्भूतनययोः परिग्रहः / अपरत्र सामान्यतोऽपि च कार्यकारणभावो विशेषतोऽपि च कार्यकारणभाव इति चिन्तामणिकृन्मते। व्यवहारे चेत्यस्य हेतुत्वमिष्यते इत्यनेनान्वयः / जो तुल्ल० इति- " यस्तुल्यसाधनानाम् ' इति संस्कृतम् / इत्याधुक्तोपपत्त्या इत्याद्यागमोक्तोपपत्तितः / पूर्वकृतस्येत्यस्य हेतुत्वमित्यनेनान्वयः, ' पूर्वजन्मार्जितं कर्म देवमित्यभिधीयते' इत्यादिवचनाद् दैवापराभिधानस्य पूर्वजन्मार्जितस्य पुण्य-पापान्यतरात्मकस्य कर्मण इत्यर्थः। तस्य नियतपूर्ववर्तित्वं निर्विवादमेवानन्यथासिद्धत्वमपि तस्येत्यावेदनाय तद्विशेषणम्- अनन्यथासिद्धस्येति / एवं चानन्यथासिद्धत्वे सति नियतपूर्व वर्तित्वलक्षणं कारणत्वं तत्र सङ्गतिमश्चतीति पूर्वकृतस्य कर्मणोऽतीन्द्रियत्वात् तत्रोक्कदिशैव कारणत्वलक्षणाकान्तत्वात कारणत्वम्, पुरुषकारस्य तु प्रयत्नविशेषरूपस्य प्रत्यक्षविषयत्वात् तत्रान्वय-व्यतिरेकयोः सम्भवेन ताभ्यामप्यवधार्यते कारणत्वमित्याशयेनाह- अन्वय-व्यतिरेकाभ्यामिति कार्याव्यवहितपूर्ववर्तिन एव पुरुषकारस्य कारणत्वमित्यावेदनाय पूर्वति / ननु देव-पुरुषकारयोरेवेत्थं कारणत्वमायाति न तु दण्डादेरित्यत आह-पुरुषकारपदं चेति / स्व-स्वविषयान्यतरपरतयेत्यत्र स्वपदं स्वसम्बन्धिपरम्, प्रयत्नविशेषश्च पुरुषकारपदस्य वाच्यत्वात् सम्बन्धी भवतीति स्वं प्रयत्नविशेषः, स्वविषयव प्रयत्नविशेषविषयश्च तदन्यतरपरतयेत्यर्थः / न तदसङ्कहा न दण्डादेरसङ्ग्रहः / पञ्चकारणीति' पश्चानां कारणानां समाहारः पञ्चकारणी, काल स्वभाव-नियति-पूर्वकृत-पुरुषकारभेदेन पञ्चकारणानि / तत्पक्षस्य सिद्धान्तसिद्धपथकारणाभ्युपगमपक्षस्य / एककारणपरिशेषपक्षस्य चेति-काल एव कारणं स्वभाव एव कारणं नियतिरेव

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282