Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समजतो नयोपदेशः। 261. शासनस्य स्वसमयान्तर्भावेन दृढप्रामाण्यमाविश्चक्रुः, सङ्केपमभिप्रेत्याह-उको विस्तरः कियान वाच्यः, यतो वाचस्तुल्यसङ्खथा नया अभिहिताः / / 121 // स्याद्वादनिरपेक्षैश्च, तैस्तावन्तः परागमाः / ज्ञेयोपयुज्य तदियं, दर्शने नययोजना // 122 // नयामृत-स्याद्वादेति / तै:-नयैः, स्याद्वादनिरपेक्षैः- स्याद्वादैकवाक्यतारहितः, तावन्तःवस्तुल्यसमा एव, परागमाः- परसिद्धान्ता भवन्ति, अभिनिवेशान्वितनयत्वस्यैव परसमयलक्षणत्वात् , तदिदमुकं सम्मतौ " जावइया वयणपहा, तावइया चेव हुन्ति नयवाया। जावइया नयवाया, तावइया चेव परसमया // " [ 10 कां० गा० 4 ] एतावत्सु नयेष्विच्छाकल्पितसंयोगजभेदोऽपि समवायान्तरापेक्षकः सुलभ एव, इयं दर्शने नय. योजनोपयुज्य ज्ञेया, न त्वापपात एव, आपातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वात् , अत एव वस्तुस्थितिविचारे " जे पज्जवेसु णिहिट्ठा, जीवा परसमयगतिविणिहिट्ठा / आयसहामि ठिया, ते सगसमया मुणेयवा // " [ ] इति दैगम्बरं वचनं [ चक्रुः ] सम्यक् स्वसमयानिष्णाततामभिव्यञ्जयति, द्रव्यास्तिकाभिप्रायः स्वसमयः आविश्वका प्रकटीचक्रुः / उत्तरार्द्धमवतार्य विवृणोति-संक्षेपमभिप्रेत्याहेति / कियान् वाच्य इत्यनेन विशेषतो नयविस्तरो वक्तुमशक्य इति सूचितम् / कथं विशेषतो नयविस्तरो वक्तुमशक्य इत्यपेक्षायामाह- यत इति // 121 // दर्शनगतनययोजनोपसंहारपरं द्वाविंशत्युत्तरशततमपद्यं विवृणोति- स्याद्वादेतीति / तैरित्यस्य विवरण- नयैरिति / स्याद्वादनिरपेक्षरित्यस्य विवरणं- स्यादादैकवाक्यतारहितैरिति / तावन्तः इत्यस्य विवरणं-वचस्तुल्यस . एवेति / परागमा इत्यस्य विवरण-परसिद्धान्ता इति / भवन्तीति क्रियापदमध्याहृतम् / वचस्तुल्यसलयाकानां नयानां परसमयत्वे हेतुमाह- अभिनिवेशेति- स्वमतकदाग्रहेत्यर्थः / यावन्तो वचनमार्गास्तावन्तो नयाः परसमया इत्यत्र सम्मतिवचनसंवादमाह- तदिदमुक्त सम्मताविति / जावइया० इति- “यावन्तो वचनमार्गास्तावन्तश्चैव भवन्ति - नयवादाः। यावन्तो नयवादास्तावन्तश्चैव परसमयाः // " इति संस्कृतम् , एतावत्सु वचस्तुल्यसंख्यकेषु / इच्छा कल्पितेति- एतन्नयस्यानेन नयेन संयोगो भवत्वित्यादीच्छाकल्पितेत्यर्थः / इच्छाकल्पितसंयोगजभेदोऽपीयस्थ सुलभ एवेत्यनेनान्वयः / “समवायान्तरापेक्षकः" इत्यस्य स्थाने " समयान्तराक्षेपकः" इति पाठो युक्तः / निगमनार्थकं तदिति मूलं तस्मादित्यर्थकं स्पष्टत्वान्न व्याख्यानाय परिगृहीतमिति बोध्यम् / उत्तरार्द्ध पदानामन्वयत एवार्थः स्फुटमाभातीत्यन्वयमात्रमावेदयति- इयमिति / उपयुज्य अपेक्षाभेदं सन्निवेश्य / उपयुज्येत्यस्य व्यवच्छेद्यमाह-न त्वापातत एवेति / कथं नापाततो ज्ञेयेत्यपेक्षायामाह- आपातक्षानस्येति- आपातज्ञानतः स्वसमये परसमयत्वबुद्धिः परसमयेऽपि स्वसमयत्वबुद्धिः स्यादित्येवमापातज्ञानस्य स्वसमय-परसमयविपर्यासफलत्वादित्यर्थः। अत एवेत्यस्य 'अभिव्यजयति' इत्यनेनान्वयः / वस्तुस्थितिविचारेव स्तुस्थितिविचाराख्ये प्रन्थे / जे पज्जवेसु० इति- “ये पर्यवेषु निर्दिष्टा जीवा परसमयगतिविनिर्दिष्टाः / आत्मस्वभावे स्थिताः ते स्वसमया ज्ञातव्याः॥" इति संस्कृतम् / देगम्बरं दिगम्बरस्येदं दैगम्बरमिति दिगम्बरोक्तत्वाद् दिगम्बरसम्बन्धि / वचनमित्यस्य 'अभिव्यञ्जयति' इत्यनेनान्वयः। “[चक्रः] सम्यक" इत्यस्य " वक्तुः सम्यक्" इति पाठः समीचीनः / वक्तः स्ववक्तुर्दिगम्बरस्य /

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282