Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 366 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। गगनादिव्यावृत्तमस्त्विति चेत् ? न- कादाचित्कत्वस्यावधिनियतत्वात्। सन्त्यवधयो न त्वपेक्ष्यन्त इति चेत् ? न-नियतपश्चाद्भावित्वस्यैवापेक्षार्थत्वात् , अन्यथा गर्दभाद् धूम इत्यपि प्रतीयेत / तन्नियः तत्वेऽपि तद्गतोपकाराजनकस्य कथं तद्धेतुजनकत्वमिति चेत् ? उपकारो हि कार्यमिति तद्गतकार्यहेतुत्वस्य तद्धेतुत्वेऽतन्त्रत्वात्, अन्यथोपकारहेतुत्वाय उपकारेऽप्युपकारान्तरस्वीकारे अनवस्थापत्तेः, तर्हि घटादिनियतत्वं कपालादेरेव न तन्त्वादाविति कुत इति चेत् ? स्वभावादेवेति गृहाण, अथ तथापि ग्राहकाभावात् तदसिद्धिः, न च धूमादौ वह्नयादेरन्वय-व्यतिरेकानुविधायित्वज्ञानसचिवं वहयादिप्रत्यक्षमेव हेतुहेतुमद्भावग्राहकम्, धूममात्रेऽन्वय-व्यतिरेकज्ञानासम्भवात् , यत्किञ्चिद्धमे रास तच्चावधिनियतत्वात् सहेतुकत्वव्याप्तमेवेति हेतुं विना न तस्य गगनादिव्यावृत्तत्वमिति समाधत्ते-नेति / समाधानामिसन्धिमजानानः परः शङ्कते- सन्त्ववधय इति / न त्वपेक्ष्यन्त इति - कार्येणावधयो नापेक्ष्यन्ते, कार्यस्य नावध्यपेक्ष्यत्वमित्यर्थः / तदपेक्षत्वं तदनन्तरभावित्वमेव, तच कार्यस्यावध्यवहितोत्तरक्षणभाविनोऽप्यस्तीति कथं नावध्यपेक्ष्यत्वं कार्यस्येति...' समाधत्ते-नेति। नियतपश्चाद्भावित्वस्यैव नियमत उत्तरकालोत्पत्तिकत्वस्यैव / अन्यथा नियतपश्चाद्भावित्वस्यापेक्षार्थवाभावे / गर्दभादिति- सामान्यतो वह्वः पश्चाद्भावित्वस्येव गर्दभात् पश्चाद्भावित्वस्यापि धूमे सत्त्वमिति धूमः स्वोत्पत्ती वद्विमिव गर्दभमप्यवधीकुर्यात् , तथा च वहेर्धूम इत्येवं यथा प्रतीयते तथा गर्दभाद् धूम इत्यपि प्रतीयतेत्यर्थः / ननु वहेधूमनियतत्वेऽपि धूमगतोपकाराजनकत्वान्न तजनकत्वमित्याशङ्कते- तन्नियतत्वेऽपीति-अवधीनां कार्यनियतत्वे. ऽपीत्यर्थः / " त तुजनकत्व" इत्यस्य स्थाने " तज्जनकत्व" इति पाठो युक्तः / समाधत्ते- उपकार इति / हि यतः / कार्यगतोपकारः कार्यगतकार्यमेव, एवं च कार्यगतकार्यजनकस्य कार्यजनकत्वमिति स्यात् , तच्च न युक्तं कार्यगतकार्यजनकत्वस्य कार्यजनकत्वेऽप्रयोजकत्वादित्यर्थः। अन्यथा तद्गतोपकारलक्षणकार्यजनकत्वस्य तज्जनकत्वाप्रयोजकत्वाभ्युपगमे / उपकारहेतुत्वाय कार्यगतोपकारहेतुत्वार्थम् / उपकारेऽपि उपकारात्मककार्येऽपि, उपकारात्मककार्यजनकत्वं तदैव भवेद् यद्युपकारात्मककार्यगतोपकारजनकत्वं स्याद्, एवमुपकारात्मक कार्यगतोपकारात्मककार्यजनकत्वमप्युपकारात्मककार्यगतोपकारात्मककार्यगतोपकारजनकत्वं स्यादित्येवमनवस्थाप्रसङ्गादित्यर्थः। ननु कार्यगतोपकाराजनकस्यापि कार्यनियतत्वाभ्युपगमे घटादिगतोपकाराजनकस्य कपालादेर्घटादिनियतत्वं भवति न तन्त्वादेरित्यत्र किं नियामकम् ? नियामकाभावे तु तन्त्वादेरपि घटादिनियतत्वं प्रसज्यतेत्याशयेन पृच्छति-तीति / कपालादेरेवायं स्वभावो यदुत- स घटादिनियतो भवति न तन्त्वादेरित्युत्तरयति-स्वभावादेवेति / इति गृहाण इति जानीहि / नन्वेवं कपालत्वेन कपालस्य घटं प्रति कारणत्वं घटत्वेन घटस्य कपालकार्यत्वमित्युपगतं भवेत्, एवं धूमत्वेन वह्नित्वेन धूमवह्नयोः कार्यकारणभाव इति, तच्च न सम्भवतिकार्यकारणभावग्राहकप्रमाणाभावेन कार्यकारणभावस्यैवासिद्धरित्याशङ्कते- अथेति / तथापि स्वभावान्नियतत्वसम्भवेऽपि / ग्राहकाभावात् कार्यकारणभावप्राहकप्रमाणाभावात् , तदसिद्धिः कार्यकारणभावासिद्धिः / वह्निसत्त्वे धूमसत्त्वं वहयभावे धूमाभाव इत्येवं वह्निधूमयोर्यावन्वय-व्यतिरेको तत्सहकृतं वयादिप्रत्यक्षमेव वह्नि-धूमयोः कार्यकारणभावप्राहकं प्रमाणमित्याशङ्कय प्रतिक्षिपति-न चेति / धूमादाविति-धूमादौ यद् वह्नयाद्यन्वयानुविधाय्यन्वयित्वं यच्च वह्वयादिव्यतिरेकानुविधायिव्यतिरेकित्वं तदुभयज्ञानसहकृतमेव वह्वयादिप्रत्यक्षमेव कार्यकारणभावग्राहकमित्यर्थः / निषेधे हेतुमाह-धूममात्र इति- देशान्तरधूमे वयन्वयाविधाय्यन्वयित्वस्य वहिव्यतिरेकानुविधायिव्यतिरेकित्वस्य च ज्ञानासम्भवेन धूममात्रे सर्वस्मिन् धूमेऽर्थाद् धूमत्वावच्छिन्ने वड्यन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानासम्भवान्न तत्सचिवं वह्नयादिप्रत्यक्ष कार्यकारणभावग्राहकमित्यर्थः / यदि च यत्किञ्चिद्भूमे वह्नयन्वय-व्यतिरेकित्वज्ञानसहकृतं वयादिप्रत्यक्षं वह्निधूमयोः कार्यकारणभावस्य ग्राहकमुपेयते तदा यत्किञ्चिद्भूमे रासभाद्यन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकित्वज्ञानमप्यस्तीति तत्सचिवं रासभादिप्रत्यक्षमपि धूमरासमाद्योः कार्यकारणभावग्राहकं भवेदिति धूमं प्रति रासभादेरपि कारणत्वं प्रसज्येतेति प्रतिक्षेपहेतुमुपदर्शयति- यत्किञ्चिद्धम इति / तथाज्ञानात् अन्वय-व्यतिरेकानुविधाय्यन्वय-व्यतिरेकज्ञानात् / ननु क्वचिद् रासभादिकमन्तरेणापि धूमोत्पत्तिदृश्यत इति व्यतिरेकव्यभिचारज्ञानान धूम-रासमाद्योः कार्यकारणभावग्रह इत्याशङ्कते- रास

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282